SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org 206 THE SANSKRIT MANUSCRIPTS. Adhyāyas 1 to 37. This is a portion of the l'adma-Purana, and treats of the sanctifying meritoriousness of the morning bath in the Magha month (January-February). Adhyayas 1 to 22 of this work correspond with Adhyayas 219 to 240 of the Uttarakhanda of the Padma - Pnrana ( Anandaśrama edition). Beginning: Acharya Shri Kailassagarsuri Gyanmandir आरब्धुं नैमिशारण्ये सत्र द्वादशवार्षिकम् । आजग्मुरखिल (ला) स्तत्र मुनयस्त (यो ) ब्रह्मवादिनः ॥ आनीतो देवलो व्यासः सुमन्तुः पैल एव च । सुमत (ति) र्वामदेवश्र जाबालिः काश्यपो भृगुः ॥ पर्वतः : शरभङ्गश्च सुतीक्ष्णोऽगस्त्य एव च । वेदान्तशास्त्रनिरताः पञ्चयज्ञपरायणाः । आगत्य नैमिशारण्यम् अशेषगुणसंयुताः ॥ कर्तुमारेभिरे सत्रम् अथ सूतस्समाययौ । तमाश्रममनुप्राप्तं जटावल्कलसंयुतम् ॥ * नैमिशीया महात्मानो महाभक्तिसमन्विता ( : ) । चित्रा श्रोतुं कथास्तत्र परिवव्रुस्समन्विताः || अभिवाद्य मुनीन्द्रांस्तान् सर्वानेव कृताञ्जलिः | अपृच्छत् स तपोवृद्धिम् ऋषिभिश्चाभिनन्दितः । अथ तेषूपविष्टेषु सर्वेषुव तपखिषु ॥ श्रोतुकामाः कथां पुण्याम् इदं वचनमब्रुवन् ॥ For Private and Personal Use Only 1795
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy