SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. शौनकेय महासत्रे सक्ता द्वादशवार्षिके । त्वत्कथामृतपानान्नो नान्यद्विश्रामकारणम् ॥ www.kobatirth.org सूतः - साधु पृष्टं महाभागा भवद्भिः लोकविश्रुतैः । साधूनां समचित्तानां मतिर्लोकोपकारिणी || ममापि परितोषोऽस्ति कथानां कथनाद्दिजाः । अतोऽहं साधुवृत्तेभ्यः कथयिष्ये विशेषतः || ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं प्रोक्तं चतुर्थ शैवमुच्यते ॥ ततो भागवतं प्रोक्तं भविष्यं षष्ठमुच्यते । सप्तमं नारदीयश्च मार्कण्डेयमथाष्टमम् || ** * कृतं सुमहदाश्चर्यं सर्वज्ञैर्मुनिसत्तमैः । पुराणं चरणं तत्र भृगुणा कथितं महत् ॥ विनायकस्य चरितं सर्वपापविनाशनम् । पञ्चाशदुत्तरशतद्वयाध्यायसमन्वितम् ॥ भृगुणा कथितं पूर्व खण्ड द्वयसुमण्डितम् । पूर्वन्तूपासनाखण्डं लीलाखण्डमथोत्तरम् || प्रोक्तं द्वादशसाहस्रं श्लोकानान्तु महर्षिणा । ब्रह्मणा कथितं पूर्वं व्यासायामिततेजसे || - ततो व्यासेन कथितं भृगवे च महर्षये । भृगुणा सोमकान्ताय गणेशचरितं महत् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1611
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy