SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. श्रोतव्या पठनीया च गीता विष्णुमुखोद्भवा । विहाय सर्वशास्त्राणि स्मरन्यत्ते (सर्वयले ) न भूसुरा (रै): || पठेद्विद्वान् सदा विद्वान् मनः कृष्णे निवेद्य च । गङ्गा गीता च गायत्री गोविन्दे च त्रियक्षरम् ॥ गोपीचन्दनपुण्ड्रञ्च पापिनां दुर्लभं तथा । पादं वाप्यर्धपादं वा श्लोकं श्लोकार्थमेव वा || नित्यं धारयते विप्रस्स मोक्षमधिगच्छति । Colophon : Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीस्कन्दपुराणे अवन्तीखण्डे प्रथमस्तोत्रे भगवद्गीतामाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥ S No. 2487. भगवद्गीतामाहात्म्यम्. BHAGAVADGĪTĀMĀHĀTMYAM. Pages, 6. Lines, 8 on a page Begins on fol. 25a of the Ms. described under No. 2036 Complete. A work similar to the last in subject matter. End: पादं वाप्यर्धपादं वा श्लोकं श्लोकार्धमेव वा । नित्यं पठति यो विप्रः स मोक्षमधिगच्छति ॥ गीतानामसहस्रे द्वे म्थावराजो ह्यनुस्मृताः (?) | यस्य कुक्षौ तु वर्तन्ते स वै नारायणस्स्मृतः ॥ इति गीतामाहात्म्यं संपूर्णम् ॥ 205 For Private and Personal Use Only 1779
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy