SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1773 A DESCRIPTIVE CATALOGUE ON No. 2486. भगवद्गीतामाहात्म्यम्. BHAGAVADGITĀMĀHÄTMYAM Pages, 3. Lines, 14 on a page. Begins on fol. 28/7 of the MS. described under No. 2046. Only one sdhyaya in the Avanti-Khanda of the SkāndaPurana. This treats of the greatness and holiness of the BhagavadgitaBeginning: ऋषय ऊचुः- . ब्रह्मन् केन प्रकारेण सर्वपापक्षयो भवेत् । विना दानेन तपसा विना तीर्थेविना मखैः ॥ विना वेदैविना ध्यानैः विना चेन्द्रियनिग्रहैः । विना शास्त्रसमूहैश्च कथं मुक्तिरवाप्यते ॥ कथमुत्पद्यते भक्तिः केशवोपरि सर्वदा। निश्चला मुनिशार्दूल पुनर्जन्मनि जन्मनि ॥ स्मरणं देवदेवस्य कथमन्ते भवेन्मुनेः(त्पुनः) । वेदशास्त्रार्थकुशलं सर्वदा भगवन्मया ।। वेदार्थमितिहासाथै सर्वज्ञोऽसि महामुने । व्यास उवाचकथयामि मुनिश्रेष्ठ यत्पृष्टोऽहमशेषतः । प्रसादादेवदेवस्य नाज्ञातं मम विद्यते ।। धनञ्जयाय कथितं देवदेवेन चक्रिणा । सेनयोरुभयोर्मध्ये कुरुक्षेत्रे महात्मना ।। तच्छ्रयतां महाभागा वक्ष्याम्यहमनुत्तमम् । श्रवणान्मुच्यते जन्तुर्दुःखसंसारसागरात् ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy