SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मोऽध www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. ऽध्यायः ।। Acharya Shri Kailassagarsuri Gyanmandir आत्मसंज्ञाशिवश्शुद्ध एक एवाइयस्सदा । अग्रे सर्वमिदं देव आसीत्तन्मात्रमास्तिकाः || ततो नान्यमि (मि) षत्किचित्स पुनः कालपाकतः । प्राणिनां कर्मसंस्कारात् स्वशक्तिगतसत्त्वतः ॥ स ऐक्षत जगत्सर्वमुत्सृजा इति शंकरः । स पुनस्सकलानेतान् लोकानात्मीयशक्तितः । यथापूर्व क्रमेणैव सुरा • असृजत प्रभुः ॥ तं हरं केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः । केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः || अत्रैव लीयते सम्यक् सर्वमात्मतया स्वतः । वृतकाठिन्यवत्सम्प्रपश्वप्रतिभासवत् ॥ सर्वमेतदिति शोभनं परं केवलं करुणयैव भाषितम् । देवदेवचरणप्रसादतो नेतरद्धि कथ[[] नीयमस्ति तत् ॥ Colophon: इति सूतसंहितायां यज्ञवैभवखण्डे ब्रह्मगीतासु उपनिषत्सु पश्च ** ब्रह्मा-- अस्मिन् ब्रह्मपुरे वेश्म दहरं यदिदं पुराः । पुण्डरीकन्तु तन्मध्ये चाकाशो दहरस्थितः ॥ For Private and Personal Use Only ततस्सर्वाश्रयश्शम्भुः सर्वव्यापी स्वभावतः । एष आत्मा परो व्यापी पाप्मभिस्सकलैस्सदा || असौ नोपहतस्साक्षी विमृत्युर्विरज (1) स्सुराः । 1775
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy