SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1773 No. 2480. बृन्दावनमाहात्म्यम्.. BRNDAVANA MAHATM YAM. Substance, palm-lenf. Size, 14px 13 inches. Pages, 59. Lines, 6 on a page. Character, Grantha. Condition, good. Appearance, old. Begins on fol. 21a. The other works herein aro Śrīrangamābātmyam la, Bhagavadārādhanašlõka 20a. Adhyāyas 1 to 10, completo. This is a portion of the Brahminda-Puriņa, treating of the holiness of Bạndāvana, the modern Bindraban near Muttra. Beginning : शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ यस्य द्विरदवाद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनन्तमाश्रये ।। नारद उवाचदेवदेव महादेव नीलकण्ठ जगद्गुरो । श्रुतं मयाखिलं सम्यक् माहात्म्यं विष्णुसंसदा(दः) ॥ न तृप्तिर्जायते मे द्य वैभवं शृण्वतो हरेः । अधुना नैमिशारण्यं प्राप्तवानहमव्ययम् ॥ पुण्यं पुण्यतमैर्नित्यं सेवितं मुनिसत्तमैः । तत्राद्राक्षं मुनिवरान् सप्तर्षीश्च महात्मनः ॥ अन्यानपि महाभागान् भगवद्भक्तिभावितान् । सनत्कुमारो भगवान् तेषां मध्ये महात्मनाम् ।। आसीनश्च मया दृष्टो वसूनामिव वासवः । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy