SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1772 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF * Acharya Shri Kailassagarsuri Gyanmandir देवेश बृन्दारण्यमिति श्रुतम् । स्थानं विष्णोर्महत्त्वञ्च मूर्तयः पञ्चकास्तथा || तत्र किन्तीर्थमित्युक्तं प्रशस्तं मुनिभिर्भुवि । किन्तस्य वैभवञ्चापि तीर्थस्य च दयानिधे ॥ एतत्सर्वं मम ब्रूहि श्रोतुमिच्छामि तत्त्वतः । शङ्खचक्रधरं देवं वहन्तमभयं मुने । चिरमाराध्य विधिवत् वरदं प्रणमन् नृणाम् || देहावसाने तद्दिव्यं पदं प्राप मुरद्विषः । सोऽपि सम्प्रति सर्वेषां प्राणिनां गोचरीभवन् ॥ arat नाम देवेश दृश्यते तत्र वै हरिः । एवं पञ्चसमाख्याता मूर्तयो मुनिसत्तम ॥ - याः पृष्टवानसि पुरा विष्णोस्तु दनुजद्विषः । Colophon : इति ब्रह्माण्डपुराणे महेश्वरनारदसंवादे वृन्दारण्यमाहात्म्ये अष्टमो ध्यायः ॥ नारद:-- विज्ञाता मूर्तयः पञ्च विष्णोस्तत्र महात्मनः । तत्त्वतो वैभवञ्चापि वक्तुमर्हसि शङ्कर || 梁 तस्योर्ध्वं गच्छतस्तत्र व्योम्नि विश्वावसोर्मुनेः । दू ( दुर्वासस्य शरीरेषु छाया वै निपपात च । ततः क्रुद्धो महाभागो दुर्वासा. For Private and Personal Use Only [1899-1900].
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy