SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: 1768 • Adhyayas 80 to 83, in the Skanda Purana ; treats of tho holiness and greatness of the Badarikasrama on the Himalaya Mountains. This is a different work from the one described in the Descriptive Catalogue of the Sanskrit MSS. in the Library of the Calcutta Sanskrit College by Hrishikeśa Sastri. This is said to have been taught by Suta to the Rsis in the manner in which Narada had formerly related it to Indradyumna. Beginning: A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir गायत्र्याख्यशिलायास्तु सर्व विस्तरतो वद । साधु साधु महाप्राज्ञ सत्प्रसङ्गस्त्वदीरितः ॥ भवतामिह वक्ष्यामि तन्माहात्म्यमनुत्तमम् । श्रोतव्यमेतन्निखिलं वक्तृश्रोतृमलापहम् ॥ कायिकं वाचिकं वापि मानसं पातकं हरेत् । बदरीवनमाहात्म्यं वक्तुं वर्षशतैरपि ॥ चतुर्मुखोऽपि मुनयः समर्था नेतरे जनाः । किमु तस्य प्रवक्ष्यामि संक्षेपेणैव साम्प्रतम् || व्यासप्रसादाद्भवतां तत्समीपे यथाश्रुतम् । * ब्रह्माणञ्च महाविष्णुं गौरीं लक्ष्मी सरस्वतीम् ॥ - सूतः - नारदोक्तं पुरा विप्रा इन्द्रद्युम्नाय भूभुजे । तदत्र वक्ष्ये सर्वेषां भवतां हर्षणाय च ।। इन्द्रद्युम्नः-माहात्म्यमिदमायुष्यं भवता संप्रकीर्तितम् । भवतः श्रुतमव्यग्रं श्रोतव्यन्नात्र विद्यते || इत्युक्ा तं मुनिश्रेष्ठं नारदं राजसत्तमः । पूजयामास धर्मात्मा जगाम स यथागतम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy