SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1767 nàthadarśana; 10. Jagannathasnāna; 11, Jagannāthanirmālyamāhātmya. Beginning: श्रीशौनक उवाचसूतपुत्र महाभाग सर्वधर्मविदां वर । इतिहासपुराणानां वक्ता त्वदपरः कुतः ॥ प्राप्ते कलियुगे घोरे घोरकर्मैकशालिनि । लोक(के)ऽस्मिन् सत्वधोद्दे (सत्पथादे)ष्टा त्वदन्यः को भविष्यति ॥ कृष्ण[ः द्वैपायनस्साक्षाद्भगवान् हरिरव्ययः । तस्य यत्प्रियशिष्यस्त्वं ज्ञाता धर्मस्य तत्परः ।। खधर्मपरिहीनानां पापिनां ग(स)ङ्गदोषतः । मलिनानीह तीर्थानि कानि क्षेत्राणि साम्प्रतम् ॥ भगवान् सर्वभूतात्मा यत्र वा वसति खयम् । End: - ब्रह्माण्डपुराणे-. कुक्कुरस्य मुखाद्भष्टं ममान्नं यदि जायते । इन्द्रादेरपि तद्भक्ष्यं भोग्यतो यदि लभ्यते ।। शुष्कं पर्युषितं वापि नीतं वा दूरदेशतः । दुर्जनोवा(नेना)पि संस्पृष्टं सर्वथैवाघनाशनम् ॥ Colophon: इति श्रीनानापुराणे पुरुषोत्तममाहात्म्ये जगन्नाथनिर्माल्यमाहात्म्यं नाम एकादशोऽध्यायः ॥ No. 2477. बदरिकाश्रममाहात्म्यम्. BADARIKĀŚRAMAMAHĀTMYAM. Substance, palm-leaf. size, 171 x 1} inches. Pages, 30. 6 on a page. Character, Grantha. Condition, good. anoe, new. Lines, Appear For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy