SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1606 A DESCRIPTIVE CATALOGUE OF विनायकं नमस्कृत्वा नत्वा वाणी प्रपूज्य च । वाल्मीकिमुख्यान सुकवीन् स्तुत्वा पूर्वकथाविदः ।। सनत्कुमारमौनीन्द्रप्रोक्तपौराणिकी कथाम् । ज्ञात्वा तदनुसारेण वक्ष्येऽहं वणिजां कथाम् ॥ सत्यलोके परे पूर्व ब्रह्मणा कल्पितो रथः । क्रमादधोऽधः पतितो निम्नोन्नतमहीतले ॥ नेमिभङ्गोऽभवत्तत्र विश्रुतं नैमिशं वनम् । पावनं मुक्तिदं तस्मिन् तिष्ठन्ति मुनिपुङ्गवाः ॥ अत्यन्तपुण्यनिलये नैमिशारण्यनामनि । वने शिनानि(नाना)मुनिवृते मुनिशिष्यनिषेवितः ॥ श्रुतिस्मृतिपुराणज्ञः शालकायनसंयमी । वेदशास्त्रपुराणेषु यद्गोप्यं यच्च दुर्लभम् ॥ तत्सर्व शिष्यकोटिभ्यः श्रावयःन(यन्स)दसि स्थितः । इति शालङ्कायनवैश्यमुनिसंवादे प्रथमोऽध्यायः ।। End : कान्ताष्टादशपट्टणेषु कलिताहा(वा)साः कुबेरासिनः स्फूर्जद्गोकुलवेङ्गिवैश्यनिकराः सत्यव्रतास्साधवः । वर्तन्तां भुवि पुत्रपौत्रवसुभिर्युक्तास्सुविद्यातपो भास्वद्भास्करपण्डितादिमहितक्षोणीसुरेन्द्राशिषान् (षा)। Colophon: इति शालङ्कायन वैश्यमुनिसंवादे सप्तमोऽध्यायः ।। आदौ ब्रह्मोरुजाता भुवि घनतपसा तोषयित्वा महेशं स्थित्वा कैलासशैले चिरमघ(थ)शिवया राज्ञा(ज्ञ उ)द्वाहकाले। वैश्या गोकर्णजाता भुवि कुधरमुखाष्टादशग्रामनाथा राज्ञे कन्यामदत्वा शतमनलमुखे द्वौ च मुक्तिं प्रयातान्()॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy