SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1738 À DESCRIPTIVE CATALOGUE OF End: यावत्यस्ता महाशक्तयस्तावद्रूपाणि शङ्करः । कृतवांस्तांश्च भजते पतिरूपेण सर्वदा ।। यश्चार(।)धयते तास्तु तस्य रुद्रे तु तोषिते । सिध्यते (न्त्ये)तास्सदा देव्यो मन्त्रिणो नात्र संशयः ॥ Colophon: इति श्रीवराहपुराणे रुद्रमाहात्म्ये एकाशीति शत तमोऽध्यायः ।। ___ स्कान्दपुराणस्थं देवीमाहात्म्यम्सनत्कुमारः या कण्ठनालकबलीकृतकालकूट. च्छायेव विष्फुरति वक्षसि चन्द्रमौलेः । सा मे समस्तदुरितानि कटाक्षमाला तुहि(दूरी)करोतु तुहिनाचलकन्यका या ।। बिभ्रती शिरसा देवी स्फुरितेन्दुसमत्विषा । उत्पन्नमात्रा गायत्री पुरा इव तपस्विभिः ।। पार्वत्याः पार्श्वमागम्य तस्थौ प्रहाञ्जलिर्नता । तां करेणाथ संमृज्य देव्युत्पलसमत्विषा ॥ तन्वी मधुरया वाचा प्रोवाच गिरिजाङ्गजाम् । ममाङ्गकोशात् संभूता कौशिकीति परिश्रुता ॥ भविष्यसि महाभागे कन्या कात्यायनीति च । आभ्यामेव परं द्वाभ्यां नामभ्यां ख्यातिमेष्याति(सि)। End: सा तु पिछध्वजा देवी भूतैर्नानारसै(र)पि । अभिषेकमिमं प्राप्य विन्ध्ये निवसतेऽव्यया ।। For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy