SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1737 The subjcct-matter of the chapters is as follows : Variha : Adhyāya 28 - देव्युत्पत्तिः वेत्रासुरवधश्च ; 75-रुद्रमहिमा त्रिमूर्तिनिर्णयश्च ; 76-रुद्रमहिमा सृष्टिस्तवः ; 77---महिषासुरवधः ; 78 to 81-रुद्रमहिमा. Skunda : Adhyayan 8, 9, 10 to 21-कात्यायनीसम्भवः (Adhysiya 21 is incomplete); 22, 23-निसुम्भवधः (22 wants beginning); 24, 25 -कौशिक्यभिषेकः॥ Beginning : वराहपुराणस्थं देवीमाहात्म्यम्प्रजापाल: कथं माया समुत्पन्ना दुर्गा कात्यायनी शुभा । आदिक्षेत्रे स्थिता सूक्ष्मा पृथक् मूर्त्या व्यजायत । पुनर्ब्रह्मान्वये जातस्सिन्धुद्वीपेति संज्ञितः ।। स तेपे परमं तीनं शक्रवैरमनुस्मरन् । ततः कालेन महता नदी वेत्रवती शुभा । मानुषं रूपमास्थाय सालङ्कारं मनोहरम् ॥ आजगाम यतो राजा तेपे परमकं तपः ।। तां दृष्ट्वा रूपसंपन्नां राजान्त(:) क्षुब्धमानसः ।। उवाच कासि सुश्रोणि तत्त्वं कथय भामिनि । नदी अहं जलपतेः पत्नी वरुणस्य महात्मनः ॥ .. नाम्ना वेत्रवती पुण्या त्वामिच्छन्ती समागता । एवमुक्तस्तया राजा साभिलाषोपयुक्तवान् । तस्यास्सद्योऽभवत्पुत्रो द्वादशार्कसमद्युतिः । वेत्रवत्युदरे जातो नाम्ना वेत्रासुरोऽभवत् । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy