SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1726 A DESCRIPTIVE CATALOGUE OF No. 2443. देवाङ्गदचरित्रम्. DEVĀNGADACARITRAM. Pages, 74. Lines, 22 on a page. Begins on fol. 350a of MS. described under No. 118. Adhyāyas 6 to 19, complete. A portion of the Brahmanda - Purana; treats of the history of Dëvängada and his descendants. Beginning: समस्तविघ्नविच्छेदकारणं वारणाननम् । भजेत्सज्जनसन्तापवारणं तोरणध्वजम् ।। वाणी वीणाकरां वन्दे वन्दारुजनवत्सलाम । शुम्भन्मन्मथकुम्भीशकुम्भदम्भहरस्तनाम् ॥ नैमिशीया महात्मानो मुनयश्शंसि(स्संशितव्रताः । शौनकाद्याः पाणिपुटैः स्तूयमानाः कृपानिधिम् ।। पुरतः प्रश्रितं पीठे निषण्णं योगिनां वरम् । पौराणिकोत्तमं सूतं पप्रच्छुः कुशलात्मनः ॥ ऋषयःसूत सूत महाभाग सर्वशास्त्रार्थकोविद । सर्वतत्त्वविधानज्ञ प्रज्ञाविज्ञानसागर ।। कारणेन इव प्रीतिं कृत्वा व्यासो महामुनिः । पुराणं पञ्चमं वेदं प्रसादादुक्तवान्मुनिः ।। श्रोतुमिच्छामि तत्सर्वं युष्मद्वदनपङ्कजात् । पृच्छासु विचिकित्सा च सम्यगुच्चा (त्सा)रित()त्वया । विचित्राश्च कथाः पुण्याः त्वयावक्तव्य(यथावद्वक्तु)मर्हसि । End: पाञ्चालं टङ्कणश्चैव विचरन् हास्यकोविदः । राजपुत्रान् तोषयित्वा संपाद्य बहुलन्धनम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy