SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1719 Beginning : धर्मवर्मापि राजर्षिर्निचुलापुरवल्लभः । भूयः पप्रच्छ तं नत्वा दाल्भ्यं भागवतोत्तमम् ॥ भगवन् प्राणिनस्सर्व(वे) केनोपायेन संपदः । भवन्ति पुत्रान् संप्राप्य सुखिनश्चिरजीविनः ।। कथं स्यात्पापनिहरिं(रः) श्रीशे भक्तिः कथं भवेत् । केन धर्मेण संतुष्टो भगवान् भूतभावनः ॥ प्रसीदति मनुष्याणां भुक्तिमुक्तिफलप्रदः । विशेषात्पापभूयिष्ठे दुराचारौ(रे)कलौ युगे ।। पापनाशो भवेद्ब्रह्मन् महापातकिनोऽपि वा । एतत्सर्व विशेषेण तव शिष्यस्य मे वद ॥ इति राज्ञा सुसंपृष्टो भगवान् भूतभावनः । बभाषे धर्मवर्माणं धर्मज्ञं ब्राह्मणोत्तमः ॥ दाल्भ्यः ... साधु पृष्टं महाभाग भगवद्भक्तिवर्धनम् । यत्ते मनोगतं श्रोतुं दिव्यां विष्णुकथां शुभाम् ।। विशेषात्कतिचिद्वक्ष्ये शृणुष्वावहितो नृप ।। तुलायां मकरे मेषे प्रातस्नायी सदा भवेत् ।। ब्रह्मचारी हविर्भोजी सर्वपापैः प्रमुच्यते । कावेर्यान्तु तुलामासे यस्नायादुक्तलक्षणः ।। तस्य पापानि सर्वाणि नश्यन्तीति किमद्भुतम् । अपि वा नियमानेतानाश्रितस्सह्यजाजले ॥ सातो यदि तुलामासे सोऽपि पापैर्विमुच्यते । For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy