SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1718 A DESCRIPTIVE CATALOGUE OF तुलसीदलमाहात्म्यं शृणुयाहा समाहितः । तेनाधीतं श्रि(श्रु)तं (तेन) तेन सर्वमनुष्ठितम् ।। बृन्दावनं यः कुरुते तुलस्या भक्तिसंयुतः । अथवा कारयेदन्यैः तन्मे नि त् गदतश्शृणु ।। End: यस्तु श्रीतुलसीगन्धमाघ्राति द्विजसत्तम । तस्यैव नासिकारन्ध्र प्रविश्य(श)त्यच्युतस्वयम् ॥ इमाञ्च तुलसीगाथां श्राद्धकाले तु यः पठेत् । सर्वे ते पितरस्तस्य यास्यन्ति परमां गतिम् ।। इदं पवित्रं परमं सर्वपापप्रणाशनम् ।। यः पठेत्रातरुत्थाय स देवैरपि पूज्यते ।। तुलसीकाननं यत्र त(य)त्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥ Colophon: इति श्रीगारुडपुराणे विष्णुधर्मोत्तरे तुलसीमाहात्म्यं नाम अष्टमोऽध्यायः ॥ No. 2434. तुलाकावेरीमाहात्म्यम्. TULĀKĀVĒRİMĀHĀTMYAM. Substance, palm-leaf (Śrītāla). Sizu, 73 x 18 inches. Pages, 182. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, old. Adhyayas 1 to 30, complete. This is a portion of the Agrēya-Purāņa and treats of the greatnege and holiness of the river Kāvēri and of the bath in it during the Tula month. Dated : 22nd Purattisi in the year Sobhakrt. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy