SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 1703 attaching to religious and devotional performances conduoted during those months. Beginning: सूत उवाच-- इत्युक्ता कालरूपेण धरणी हरिणा तथा । पुनः पाच्छ तं देवं प्रणमन्ती मुहुर्मुहुः ॥ धरण्युवाचत्वन्मुखाच्च तथान्येभ्यो नारदादिभ्य एव च । श्रुत्वं निश्चयं चक्रुः शिवशक्रादयोऽपरे ।। मुनयो देवगन्धर्वाः यक्षराक्षसपन्नगाः । नृणां त्वद्भक्तिरेवैका भवबन्धविमोचनी । नान्यः पन्था भवेत्वापि मुमुक्षूणां भवार्णवात् । त्वं सर्वदेवानवहस्य रमास्वयंभु(भू). शर्वादिकस्य गतिरो(दो) जनको नियन्ता । पाता द(त)थैव शमितासि परान्तकाले शश्वत्त्वमेव निखिलेऽत्र चराचरेऽसि ॥ End: धरण्युवाचधन्यास्म्यनुगृहीतास्मि श्रुतवत्यस्मि ते मुखात् । चातुर्मास्यस्य माहात्म्य (मिदं गुह्यत)मं विभो । इदानीं श्रोतुमिच्छामि यथा वृत्रो हतः पुरा । शक्रेण तन्ममाचक्ष्व विस्तरान्मधुसूदन ।। (न हि तृष्वा(प्यामि देव (वे)श शश्रुण(शृण्वती) त्वन्मुखाम्बुजात् . कथा विचित्रा गुह्याश्च याच कैरपि न श्रुतः(:) ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy