SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1702 Colophon : इति श्रीमद्गर्गाचार्य संहितायां श्रीगिरिराजखण्डे नारदबहळाश्वसंवादे श्रीगिरिराज (पू) जाविधिवर्णनो ( नं) नाम प्रथमोऽध्यायः ॥ End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF विप्रोऽपि तस्मात्पुनरागतो गिरिं गोवर्धनं सर्वगिरीन्द्रदैवतम् । प्रदक्षिणीकृत्य पुनः प्रणम्य तं ययौ गृहं मैथिल तत्प्रभाववित् ।। इदं मया ते कथितं प्रचण्डं सुमुक्तिदं श्रीगिरिराजखण्डम् । श्रुत्वा जनः पापपरोऽपि चण्डं खमे न पश्येद्यममुग्रदण्डम् ॥ यश्शृणोति गिरिराजयशस्यं गोपरा जनवकेळिरहस्यम् । देवराज इव सोऽत्र शमेति नन्दराज इव शान्तिममुत्र || Colophon : इति श्रीमद्गर्गाचार्यसंहितायां श्रीगिरिराजखण्डे श्रीनारदबहळाश्वसंवादे श्रीगिरिराज प्रभाव प्रस्ताववर्णनो (नं) सिद्धमोक्षात्मनो नामैकादशोऽ ध्यायः ॥ श्रीगोवर्धनगिरिमाहात्म्यं समाप्तम् ॥ No. 2426. चातुर्मास्यमाहात्म्यम्. CATURMASYAMAHATMYAM. Substance, palm-leaf. Size, 18 X 1 inches. Pages, 131. Lines, 8 on a page. Character, Telugu. Condition, good. Appearance, old. Adhyáyas 1 to 27. This is a portion of the Varāhaparāna. It treats of the sanctity of the four months, Śrāvaṇa, Bhadrapada, Āśvuja and Kārtika, and of the great merit For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy