SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1692 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF योगिनां सहजानन्दजन्ममृत्यु न वाञ्छिताः (तम्) । विधिनिर्भेदरहितमबीजं योगिनां भवेत् ॥ Colophon : इति श्रीभगवद्गीतासूपनिषत्सु परब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा र्जुनसंवादे गर्भगीतार्थ संपूर्णम् ॥ No. 2414, गर्भगीता. GARBHAGITĀ. Acharya Shri Kailassagarsuri Gyanmandir Pages, 3. Lines, 19 on a page. Begins on fol. 276 of the MS. described under No 2373. Same work as the above. Beginning: गर्भवासजरामृत्यु: किमर्थं भ्रमते नरः । किमर्थं रहितो जन्म कथं देवो जनार्दनः ॥ श्रीभगवानुवाच - मानवा मूढ अन्धस्य (श्र) संसारस्य (च) विलिप्य (लीय) ते । आशामेकां न त्यजन्ति जीवनं धनसम्पदम् ॥ अर्जुन उवाच— आशा केन जिता प्राणास्संसारविषबन्धनाः । केन कर्मप्रकारेण लोको मुञ्चति बन्धनात् ॥ * * श्रीभगवानुवाच - ब्रह्माग्निर्दहते कर्म पुन कर्म न लिप्यते । निर्मलं च मनो भूत्वा पुनर्जन्म न विद्यते ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy