SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1520 A DESCRIPTIVE CATALOGUE OF उपाधाय विलपन्नातुरो दीनमानसस्सन् इदं वक्ष्यमाणं प्रोवाच ब्रह्मेति ॥ द्विजात्मजा इति। भुवि धर्मगुप्तये अवतीर्णयोर्युवयोः दिदृक्षुणा मया द्विजात्मजाः उपानीताः मम कलावतीर्णी अंशेनावतीर्णौ युवाम् अवनेः भरासुरान् भूमे रायितानसुरान् हत्वा इह लोके भूयः त्वरया मे अन्तिमम् अन्तिकं प्रत्येतम् आगच्छतम् इति तावाह पूर्णेति । पूर्णकामावपि युवां लोकसङ्ग्रहौ ऋषभौ भूत्वा स्थित्यै जगत्परिपालना. ___No. 2248. भागवतव्याख्या. BHĀGAVATAVYÁKHYĀ. Substance, paper. Size, 111x7 inches. Pages, 934. Lines, 26 on a page. Charsoter, Telugu. Condition, good. Appearance, new. Skandhas 2 to 8 (11 Adhyāyas), The comməntary is by Buconna Pandita. Beginning : वरीयानिति । हे नृप लोकहितं कृतघ्नः कलिपुरुषनिरोधनेन जगद्धितकारिणेस्त(णस्तु) परिक्षिदाख्यस्य तव यः प्रश्नः । भगवत्कथाया इति शेषः । स एषः पुंसां श्रोतव्याधि(दि षु वर्णाश्रमोचितधर्माणां श्रवणमननादिषु परः श्रेष्ठगोचरः । एतत्प्रतिवचनात्मकश्रीभागवतस्य मोक्षादिसर्वाभीष्टप्रदत्वादिति भावः । आत्मविसंमतः भगवत्पारतव्यविदामिष्टः । अतो वरीयान् श्रेष्ठतरः । ईयसुन्प्रत्ययेन ज्ञापितं प्रश्नोत्कृष्यं तत्प्रतिवचनात्मके पुराणश्रेष्ठे भागवते पर्यवस्यतीति ज्ञेयम् । श्रोतव्यादीनीति । For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy