SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 69 पष्टिवर्णा वा व्यधिकाः युतराः षष्टिवर्णा वा विज्ञेया इति शेषः / तैत्तिरीयशाखायाम् अष्टोत्तरपश्चाशद्वर्णाः स्युः सम्भवेयुः / End : ...नवैपर इति किम् / अभिशर्करा सर्वा वा इयं हिमा होतव्या हाया हायना हारुका इति यथा इन्धानास्त्वाशतः हिमाः धुमन्तः / स्पर्धमाननते होतव्याः जयत्येव / विश्वकर्मा मनसा यद्विहाया धाता विधाता / तस्मादेकहायना मनुष्या वाचं वदन्ति / तसादापोऽग्निः हारुका स्वामेव तद्योनि होत्राः / न देपरः इति / होत्रा इत्येष शब्दो विसर्गान्तो भवति / न चेत् देवरो भवति / तृपन्ता होत्रा मधोघृतस्य / न देपर इति किम् / अनवा होत्रादयः / हूताः मकारपर इति / हता इत्येष शब्दो विसर्गान्तो भवति मकारपरश्चेत् / उपहूता मनुष्या इत्याह / मकारपर इति किम् / उपहूताहो इत्याह // Colophon : इति लक्षणमालाव्याख्यायाम् अष्टमः परिच्छेदः / भो भो लक्षणमालां केशवरचितां मुदा धध्वम् / मणिमालामिव दीप्तां श्री(ततं) जिज्ञासवस्तत्त्वम् // Author-Kesava. Remarks-The text is full of errors.. The identity of Kesava as the author of Sarvasammatasiksa and of Laksanamala, has yet to be ascertained by further investigation. For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy