SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS. 37 श्रौतस्मार्तप्रवीणेन नारायणसुतेन हि // पेत्ताशास्त्र्यभिधानेन हृषीकेशेन शर्मणा / वृत्तिर्निदानगच्छन्दोविचित्याः क्रियतेतराम् प्रीयन्तामनया वृत्या सामवदविशारदाः // यथेयं भामतां लोके तथाङ्गीक्रियतां च तैः / अथ भगवान् छन्दोविचितिकारः पतञ्जलिः श्रातबुद्धिसमाधानाय वक्ष्यमाणार्थं संगृह्य प्रतिजानीते- 'अथातश्छन्दसां विचयं व्याख्यास्याम' इति / अथ वेदाध्ययनानन्तरं यतोऽधीतवेदाङ्गानां पुंसां सम्यक् परिज्ञानाभावात् वक्ष्यमाणगायत्र्यादिलक्षणानामिदन्तया लक्ष्यं प्रतिवक्तुं शक्यम् / तस्मादनन्तरमिति गम्यते / यहा अथात इति पदद्वयं वाक्योपक्रमे तथा लोकवेदयोदृश्यते / तद्यथा / अथातोऽनन्ता द्वादशाहाः / अथातः संहिताया उपनिषदः / अथातः मामाङ्गानाम् / अथातो विध्यव्यपदेश इत्यादि / End: तथा च आर्षेयब्राह्मणम्-- तस्मादेतानि मन्त्रे मन्त्र विद्यात् / ऋषीणां संस्थानो भवात ब्रह्मणः स्वर्ग लोके महीयते स्मरनिति / न केवलं छन्दोलोकादिप्राप्तिः। किन्तु आनन्त्याद् ब्रह्म च प्रामोतीत्याह आनन्यायाश्नुते श्रियमिति श्रियमिति / स्पष्टोऽर्थः। द्विरुक्तिः पटलसमाप्तिसूचनार्थी। Colophon : इति पत्ताशास्त्रिविरचितायां छन्दोविचितिवृत्तौ द्वितीये पटले तृतीयः खण्डः / द्वितीयपटलोऽपि समाप्तः / वैदिकाचारनिरतविद्वद्दीक्षितमण्डिते / For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy