SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 A DESCRIPTIVE CATALOGUE OF क्वचित् पाठक्रमायैव क्वचित् परमताय च // क्वचित् प्रासङ्गिकायापि क्वचिद्वयाप्त्यर्थमेव च / एवमादि विवेक्तव्यं सर्वथा न तु हापयेत् / / अभ्युदयार्थिनः पुंसस्तदुपायज्ञानस्थानानि चतुर्दश सन्ति / अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः / पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश // इति वायवीयवचनात् / अङ्गानि षट् शिक्षाव्याकरणनिरुक्तकल्पछन्दोविचितिसंज्ञानि / End: सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश / अपि भ्रूणहनं मासान् पुनन्त्यहरहः कृताः // एतदाद्यं तपः श्रेष्ठमेतद्धर्मस्य लक्षणम् / सर्वदोषोपघातार्थमेतदेव विशिष्यते / / इति // . उदाहरणार्थ चैतत् / स्मृत्यन्तरेभ्यश्चान्विष्योदाहर्तव्यम् / ग्रन्थगौरवभयान अपश्चितम् / प्राणानित्यादि / Colophon-Nil. Author: Remarks This work does not give any clue to the name of its author. It contains only a portion of Brahmacariprakarana of the commentary Balaksida on Yajnavalkyasmrti. In the course of the work are mentioned Vibhavana of Veda.tman, Tika and Amrtasyandini, other commentaries . on : Balakrida. For further For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy