SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS: 267 स्वसृगन्तुः स एवाह परा (ग? क) द्वयनो मतः // होमस्तु रौद्रसूक्तेन जक पुरुषककाम् / तथैव भगवन्नामसहस्रं भारतोदितम् / / जलतत्त्वान्नयोर्दानं पूर्ववद् ब्रह्मचोदिलम् / भयं विनश्यति क्षिप्रमन्यत् तोयनिमितकम् / / Colophon : इति श्रीमदनपालपुत्रस्य मान्धातुर्निबन्धे महार्णवाभिधाने कर्मविपाके पञ्चमस्तरङ्गः। (Taranga 5) காநய அ-ளு புரட்டாசி மீ (ய)சகூ வியாழக்கிழமையும் ரோ ஹிணிநக்ஷத்திரமும் (நா) சம்ஹநாமயோஹ ஜீதீசம்ஹ கா ணமும் அன்று கமடுவிபாகமும் பரிபாஷையும் எழுதி முகிஞ்சது. Author-Mandhata. . Remarks-Several leaves are decayed. No colo phon is seen at the end. Fok 121 furnishes the following information about the author : आसीदसीमगुगालालाम्पुराशा- . वुधरप्रभूतशुभकीर्तिनवप्रकाश | लोकै सदा हृदि धृतो गुणासभिविष्टः श्रीरलपालपति ननकरत्नम् / / तस्यात्मजो हरहपाल इति प्रतिमा सिद्धाङ्गनाजनसमाजसमिकीति। दानेन यः सुकृतिनां क्षिपति म दैन्यं सैन्ये च वैन्यसहसः प्रतिभूपतीनामाः / सुतोऽस्य जातः सुकृतोन्नतस्य न तस्य कश्चित् सहशो स्थान For Private and Personal Use Only
SR No.020183
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Trivandrum
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages418
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy