SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DESCRIPTIVE CATALOGUE OF MANUSCRIPTS 17 षष्ठीदेवीषष्ठी, प्राधरण षष्ठी, स्कन्द षष्ठी, वैशाख शुक्ल सप्तमी, ललिता सप्तमी, माघ. सप्तमी, एकानं माघसप्तमी, अशोकाष्टमी, एकानं अशोकयात्रा, आषाढशुक्लाष्टमी, जन्माष्टमी. जयन्तीजन्माष्टमी, दुर्गष्टमी, आश्विन शुक्लाष्टमी, आश्विन कृष्णाष्टमी, महा टमी, राधाष्टमी, गोंष्ठाष्टमी, प्रथमाष्टमी, भद्राष्टमी, भीष्माष्टमी; रामनवमी, महानवमी, दशहरा दशमी, अपराजिता दशमी, कुष्मांड दशमी, एकादशी निणयः, द्वादशी निर्णयः, त्रयोदशी निर्णयः, चतुर्दशी निणयः, पौणमी निर्णयः, अमावास्या निर्णयः, मासकृत्यं, चातुर्मास्या व्रतारम्भ निरूपण, सक्रान्ति निर्णयः, भूमिरजस्वला विचारः, नदीरजस्वला. विचार:, ग्रहणनिर्णयः, निषिद्धकाल विचारः, क्षौरादि निर्णयः, युगसम्बत्सरादि निरूपणम् / colophon- श्री रामचन्द्रदेवस्य नृपते श्चतुर्थेऽङ्क कार्तितके मासि कृष्ण पक्षे त्रयोदश्यां तिथौ शौरिवासरे श्रीमत् कौण्डिन्यकुल सम्भूत अनन्तदासेन लिखितमिदः पुस्तकम् / श्रीकृष्णाय नमः। The date of copy calculated according to Christian era falls on Saturday, 19th, October, 1728 which was the 4th Anka or the third regral year of Raja Ramachandra Deva II, (1726-1736 A. D.) King of Khurda. 26 काल सर्वस्वम Dh. 115 By महामहोपध्याय कृष्ण मिश्र Substanca-Palm leaf N. of folia 141 (16.40X1.4") Character -- Oriya. Date of copy is not given, complete, Condition-good, Find spot, Khalikota. Dt. Ganjam. Beginning - श्री गणेशाय नमः अविघ्नमस्तु End सग्रहण पञ्चाङ्गम्फुटमभिधायापरामसिद्ध श्वौ नत्वा कृष्ण सुधीशः कुरुते सत्कालसर्वस्वम् / स्मार्ताचा रस्थितं किंचिदति दि वेतवैष्णवे (?) वैष्णवस्थ तथा स्माते. यन्नोक्त विस्तरान्मया / षोडशानां तिथीनां च द्वैधेऽनुष्ठान निणयः स्मात वैष्णवयोः प्रोक्तः स योगो लाघवान्मया // For Private and Personal Use Only
SR No.020182
Book TitleDescriptive Catalogue of Palmleaf and Paper Manuscripts
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages215
LanguageEnglish
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy