SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DESCRIPTIVE CATALOGUE OF MANUSCRIPTS 25 Dh. 169. काल निर्णय: By रघुनाथ दास Substance. Palm leaf, No of folia 155, Size (15.2"X1.1") Character- Oriya, Date of copy 1728 A D.Complete,condition good. Find spot-Dharadharpur P.S. Jagatsimhapur, District Cuttack. There is a table of contents at the end of the work, Begioning ॐ नमो नृसिंहाय श्री नृसिंह नमस्कृत्य भगवन्तं भवच्छिदम् भीमता रघुनाथेन क्रियते काल निर्णयः / वत्सद्मन्येभ्य माहत्य स्मृतिवाक्यानि सर्वशः एकत्र लिख्यते यस्माद्रघुनाथेन धीमता / / इति श्री वासुदेवात्मज श्रीमद्रघुनाथ दास विरचिते कालनिर्णये पञ्चम प्रकरणम् / End Topics- काल लक्षण, काल विभागः, पक्षमाल दिनसम्बत्सराणां क्रमेण लक्षणं, तिथिलक्षण. दिवस विवेकः, दिवसस्य विभागपक्षः, निशीनां दपहिंस्रत्व निरूपणं, सम्पूगतिथिनिरूपण खण्डतिथि निरूण. विधिनिषेध व्यवस्था, पारण विचारः, विद्धतिथि निण्णयः, उपवास निणयः, प्रतिपदाधभावेपि सङ्कलविचारः, देवव्रतानुरूप तिथि निरूपण', नक्षत्रबनानुष्ठान काल निणयः, एकमत निणणयः, अयाचित निरूपण', नक्त निर्णयः एकोदिष्ट श्राद्धकाल निरूपणं, पार्वण श्राद्धकाल निणणयः, कुतुपकाल निण्णयः, कुतुपा सम्भये गौणकाल निरूपणं, पक्ष निर्णयः, शुद्धमास निर्णयः, मलमास निणयः, वावज्यं विवेकः ऋतुनिण्णयः, अयन नर्णयः, सम्बत्सर निर्णयः, प्रतिपन् निर्णयः,बलिराजोस्लव निरूपण, गोवद्धनपूजाविधि:. बलिदैत्यराज़ पूजाविधि , श्रीगुण्डचाद्वितीयानिणयः, यमद्वितीया विधिः; अक्षय तृतीयानिगम, रम्मा तृतीया निरूपण, गौरीतृतीया; शिव चतुर्थी, हरितालिका चतुर्थी, विनायक चतुर्थी, नाग चतुर्थी गौरीगणेश चतुर्थी, नागपञ्चमी, मनसादेवी पञ्चमी, रक्षा पंचमी. ऋषि पंचमी, श्रीप'चमी; आरण यक षष्ठी, For Private and Personal Use Only
SR No.020182
Book TitleDescriptive Catalogue of Palmleaf and Paper Manuscripts
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages215
LanguageEnglish
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy