SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Sho Maravir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gya | बैंकषा:श्रीमद्वामनृपप्रतापनिलयत्वत्कीर्त्तिविस्फूर्त्तयः।। कैलासंतिहिमाचलंतिविकसकुंदंतिकंदंतिच सीरोदंतिह लायुधंतिविबुधाहारंतिहीरंतिच॥९९॥ योजं भंहतवान्सयेनविजितोदेवः सुरग्रामणीर्ज्याबंधंविद घेनिशाचरप तितंकार्त्तवीर्योर्जुनः। नद्दोः खंडदवानलोभृगुपतिर्निर्जित्यतंचत्वयामालेयंजयसंपदांविरचितात्तस्मात्त्वमयेच ||रः ॥ १००॥ बीरक्षीरसमुद्रसांद्रलहरी लावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनांकलंकमलिनो धत्तेक थंचंद्रमाः। स्यादेतत्त्व दरातिसौधवल भीमोद्भुतदूर्वांकुरयासव्यग्रमतिः पतेद्यदिपुनस्तस्यांक शायीमृगः ।।१।। त्वंसर्वदानृपतिचंद्रजयश्रि योर्थीस्वमेपिनप्रणयिनी भवतोहमासं ॥ इत्यंभियाकुपितयेव रिपून्त्रजंत्याव्याजिधिरेसमरकेलिसुरवानितस्य |||२॥ देवाधिपोवा भुजगाधिपोवानराधिपोवायदिहैहयः स्यां ।। संदर्शनंतेगुणकीर्त्तनंतेसेवांजलिंतेतदहं विदध्यां | ॥३॥ जात्यं धत्वमभिष्टुतंसवदितैर्दत्तंजलतैर्दृशोदृष्टिसृष्टवतोविधेर्भगवतः क्लेशश्चतैर्भावितः। येषांताडयितुस्थि |तेत्वयिजवान्मारीचमायामृगंद्राक्दैवादनुपेयुषादिविषदांजातेदृथाच क्षषी ॥४॥ पौलस्त्यस्यावमानंत्रिदशपति For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy