SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ shk Mal vir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyathand! निकिसलयंसालवालंनियाथोनाथाःपुष्यंतिनाराःफलनिहिमकरस्त्वयशःपादपस्य ॥३॥चंद्रेलक्ष्मधिपुरजयिनःक ग्मंगमुरारेड्-िनागानांमरजलमषीमाजिगंडस्ललानिअयाप्पुविलयतिलकण्यामलिग्मोनलिसान्युद्धासंतेवा स्थवलितंकियशोभिस्त्वदीयैः॥९४॥ौटींधत्तांकलासुप्रथयतुकुमुदंसत्पथेसंचरेहानेवानंदंविधत्तामवतुचविबुधा नस्तुराजातथापिादोषान्चेषीकलंकीसहजजडतनुसतयःपक्षपातीनक्षत्रेशःकथंवाकलयतुतुलनांरामचंदेणचंदः। ९५॥नृपतिमुकुटरलवरयाणप्रशस्तिप्लवगपदनमनिर्भराकांतमोगः॥लिरवतिदशनटंकैरुन्नमदिनमद्भिर्जस्ट कमठार्नु:रपपरेसर्पराजः॥९॥आदायप्रतिपसकीर्तिनिवहानब्रत्मांडभूषांतरेनिर्विघ्नंधमतानितांतमुदिनैः स्वैरेव |नेजोमिभिः।तत्ताडक्युटपाकशोधितभिवप्राप्तगुणोत्कर्षिणापिंडस्छंचमहत्तरंचनवतानिःसारतारंयशः॥९॥रू | खाछेदमयांनिधेगिरिवरैःसंशोध्यलंकावणंशल्यंरावपाललणंत्रिजगतांकुसोल्लिनंदक्षिणायोमूलादुरमूलयल्लघु || करःपायात्सवोवेयराइसिखायेनविभीषणोषधवरंपट्टाभिबंधःकृतः॥९॥सीरसालितपांचजन्यकिरण भीगर्वस For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy