________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ विशिष्टशद्रस्य नियमातिकमदण्डः।
तत्र मनुनारदौ,धर्मोपदेशं दर्पण दिजानामस्य कुवतः ।
तप्तमासेचयेत्तैलं ववे श्रोत्रे च पार्थिवः ॥ धर्मोपदेशमिति कथञ्चिद्धर्मलेशमवगम्य अयं ते धर्मोऽनुष्ठेय इति ब्राह्मणस्याहङ्कारेणोपदिशत इत्यर्थः । वृहस्पतिः,धर्मोपदेशकर्ता च वेदोदाहरणान्वितः ।
आक्रोशकश्च विप्राणां जिह्वाच्छेदेन दण्ड्यते ॥ गौतमः,
अथास्य वेदमुपशृणुतस्त्रपुयतुभ्यां कर्णपूरणम् ।
उदाहरणे जिह्वाच्छेदो धारणे च शरीरछेदः ॥ हारोतः,
तस्माद्देदश्रुतिश्रवणे शूद्रस्य त्रपुसौसौ विप्लाव्य कौँ पूरयेत् । विप्लाव्य द्रवीकृत्य। हलायुधेन विद्राव्येत्येव पठितम् । मनुनारदौ,सहासनमभिप्रेप्सरुत्कृष्टस्यापकृष्टजः।
कव्यां कृताको निर्वास्यः स्फिचञ्चास्यावकर्षयेत् ॥ सहासनमभिप्रेप्सुरेकासनोपवेशी, अभिप्रेप्सुपदस्याभिप्राप्तिपरत्वात् ।
41
For Private And Personal Use Only