________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
दण्डविवेका।
अत्र तानित्यत्र चौणिति पठित्वा चौन ब्राह्मणेतरानिति मिश्राख्यातम् । तथा,
अब्राह्मणः संग्रहणे प्राणान्तं वधमर्हति ।
चतुर्णामपि चैतेषां दारा रक्ष्यतमाः स्मृताः ॥ दण्डैश्चिह्न यित्वा इति नासौष्ठकर्त्तनादिभिरङ्कयित्वा इति मनुटीकायां कुल्लूकभट्ठः। शिश्नाछेदादिभिरिति नारायणः ।
वधप्रकारेषु यो यत्र विहितस्तेन तत्राङ्कनमिति तत्त्वम् । अब्राह्मण इति प्रातिलाम्येनेति शेषः। इति रत्नाकरः।
अत्र प्रतिभाति एतद्दाक्यदयं यद्यप्यभिगमविषयमित्युचितं पूर्वत्र स्वदारनियम इति लिङ्गात्, उत्तरत्र परदाराभिमर्षे विति सामान्याभिधानस्वरसात् तत्समुत्यो होत्यादिहेतुमन्निगदसम्बन्धाच्च ।
उभयच दण्डगौरवाच संग्रहणे परदारमैथुने न तु सम्भाषादाविति सर्वज्ञौयव्याख्यानदर्शनाच ।
तथापि “पूर्वसन्निपाते शिश्नस्य छेदनं सघणस्य" इत्यापस्तम्बसम्वादादङ्गपदस्यापि शिश्नपरत्वे सम्भाविते येन येनेति वौसानुपपत्तेर्बाधकत्वादङ्गन हस्तादिनेति रत्नाकरदर्शनाच्च । उत्तरब संग्रहणस्य साक्षादेवाभिधानात् दण्डगौरवे व्यवस्थाया वक्ष्यमाणत्वात् ।
१ ग पुस्तके सम्बादाच्च ।
For Private And Personal Use Only