________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घडहिंश ब्राह्मणे ।
समानो म उदाता स मोपह्वयता मुहात रुपमाह्वयम्वेत्या ोयमन्तः पुरुष आकाशः स मे सदस्यः स मोपह्वयताए सदस्योपमायस्वेत्यच्चैर्या इमा अन्तः पुरुष आप स्ते मे होत्राशसिनस्ते मोपह्वयन्ताहोत्राशसिन उपमाह्वयन मित्युच्च र्लोमानि मे चमसाध्वर्यवस्तेमोपतयन्तां चमसाध्व यव उपमाह्वयध्वमित्य च्चे म्ता वा एता देवता ऋत्विजा मेव वागभि रुपह्वयन्ते स उपहती भक्ष यत्य दानो यजमानोऽयो यत्रै तासां देवतानां लोकस्तदुपहतो भवति सर्वेषां वषटकर्ता चमसं भक्षये हे वानां वा एतद्यज्ञस्य मुखं यदुगाटचमस तस्मा दुहारचमसं नान्यो भक्षयेदेवं विदुषो ह वै यज्ञो न व्यथत एवं विदुषो ह वै यजमानस्य स्वयं पुत्रं पश्य मिष्टं भवत्येवं विहान् ह वे यजमानो द्दिषन्त माव्य मभिभवत्यथवा अतो यो यने हीन कुर्यात् ॥ ७॥
इति षड़विंशब्राह्मणे दितीयप्रपाठके सप्तमखण्डः ।
यद्धोता जहाति वागघ तद्यजमानं जहाति स यत्तत् करोति स्वां वाचं यजमाने दधाति स विष्वङ् वाचा. मुभिलोके सम्भवति यदध्वयु जहाति चक्षुर्ह तद्यजमानं जहाति स यत्तत् करोति स्वञ्चक्षुर्य जमाने दधाति स विष्वङ चक्षुषामुणिमोके सम्भवति यद्ब्रह्मा जहाति मनोह तद्यजमानं जहाति स यत्तत् करोति व मनो यजमाने दधाति स विष्वङ्मनसामुष्मिलोके सम्भवति यदुहाता जहाति श्रोत्रएह तद्यजमानं जहाति स यत्तत् करोति स्वस्थोत्र यजमाने दधाति स विष्वङ श्रोत्रेणाममि लोके सम्भवति
For Private and Personal Use Only