________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षडविंश ब्राह्मणभाष्यम् ।
अथ पञ्चमखण्ड: ।
वारुणनिमित्तविशेषं दर्शयितुं यदर्थनियमं दर्शयति - स प्रतीचीं दिशम् । स वच्यमाणनिमित्तवानधि कारो प्रतीचीं पश्चिमां दिशं अन्वीक्ष्यावर्तते होमकरणर्थ वर्तेत निमित्तविशेषाणां प्रतौच्या दिशश्च वरुणसम्बन्धित्वाविशेषादिदानीं निमित्तविशेषान् दर्शयति-अथ यदास्य अथ यदास्य पुरुषस्य क्षेत्रग्नहसंस्थितेषु नेत्रस्थितेषु च धान्येवौतयो वच्यमाणाः प्रादुर्भवन्ति । ईतीनामेव प्रदर्शनमीतयोऽनेकविधा अनेकप्रकाराः खलु आखुर्मूषकः पतङ्गः पचिविशेष, पिपीलिकाः प्रसिद्धाः मध्यका मधुमक्षिकाविशेषाः भौमकाः भूमौ भवा क्षुद्रजन्तवः शकाः कीराः सरभका: प्रसिद्धाः सौक्ष्यका सूक्ष्म सम्बन्धिन इत्येवमादीनि अतिवृष्ट्यादौनि च सर्वाख्ये वान्यद्भुतानि वरुणदेवत्यानि प्रायश्चित्तनिमित्तानि भवन्ति तजे तुरूप निबर्हण साधन' होमं सेतिकर्तव्यतांकं दर्शयति-- घृत वतीति । घृतवतौभुवनानामभिश्रिया एषा ऋचः । अन्यत् पूर्ववद्याख्येयम्
इति ॥ ५ ॥
इति श्रसायणाचार्यविरचिते माधवीये वेदार्थ. प्रकाशे षडविंश ब्राह्माखत्रे द्वितीयब्राह्म
षष्ठप्रपाठके पञ्चम खण्डः ।
१०७
For Private and Personal Use Only