________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंश ब्राह्मणभाष्यम् ।
अथ हतीयखण्डः। इदानीमैन्द्राद्ध तविशेष दर्शयितु तदङ्गत्वे न किञ्चित्रियमान् दर्शयति-स प्राचीम् । वक्ष्यमाणाइ तविशेषनि. मित्तवान् प्राची दिश मन्चौक्ष्य वर्तते होमकरणार्थ प्रव. तैत । वंच्यमाणानामपृतविशेषाणां प्राच्या दिशौन्द्रम्ब. धित्वविशेषा दिदानी निमित्तविशेषान् दर्शयति-अथ पुनर्यस्य पुरुषस्य सम्बन्धिनां मणिहारादिसम्बद्धः तदादीनां दरणं भेदनं प्रायास: चित्तपोड़ा अथवा राजकुलेन सह विवादो भवेत्। तथा यानमान्दोलिका तदादीनां भजनेष तेष भग्न वित्यर्थः । अथवा गजवाजिप्रभृतयो अतिप्रमीयते एवमादीन्याससादितेन्द्र ञ्जानाति। तान्ये - तानोन्द्रदेवत्यानि प्रायश्चित्त निमित्तानि भवन्तीत्यर्थः । एवं निमित्तानि दर्शयित्वा इदानीं तद्दोषनिबर्हण सेतिकर्तव्यताकं होमं दर्शयति-इन्द्रायेन्द्रोमरुत्वत । स्थालीपाक स्थालोपाक विधानमनतिक्रम्य त्वक अपयित्वा इन्द्रा. येन्दोमरुत्वत इत्यनया ऋचा हुत्वा पुनरिन्द्राय स्वाहे. त्यादिभिः पञ्चभिमन्त्रः पञ्चभि राज्याहुतिर्जुहोति जुहु. यात् । ततस्तत्रत्य नूनातिरिक्तप्रायश्चित्तार्थ भूः स्वाहे. त्यादिभिः व्याहृतिभि: हुवा अध पधादिन्द्रायेन्दं वित्यस्था मचि अष्टोत्तरशतं साम गायेत् अनन्ततर स्वस्तिवाचनादिकं पूर्ववत् कुर्यात् ॥ ३ ॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ. प्रकाश षड्विंशब्राहाणाख्ये द्वितीयब्राह्मण
षष्ठप्रपाठके बतौयखण्डः।
For Private and Personal Use Only