________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
हिनीयह एडः । है। प्राजापत्या अतिच्छन्दसो विच्छन्दसो वायुर्देवताः। पुरुषो द्विपदानां दैवतं ब्राह्म एकपदाः स्मृताः।
प्रतिच्छन्दसः अतिजगत्यतिकर्यादयोऽतिपूर्वाः : विच्छ न्दसः शक्र्याष्टिकृतयः । यदा । सर्वा एता अतिच्छन्दसः । विच्छन्दसो गायनवादय एवैकाचरन्य नाधिकभूताः । ताश्च क्रमेण प्रजापतिवायुदेवताका: हिपदा एकपदाच वर्णाभिधानसमये दर्शिताःताच क्रमेण पुरुष-ब्रह्म-देवताकाः अथ अनिर्दिष्टायाः पतिर्देवतामाह -
१० । वासवौ पङ्क्तिः । वामवी वसुदेवताका ॥ अथ छन्दसामुक्तदेवताकत्वे प्रमाणमुपन्यस्यति
११ । स तु न मन्यतेत वत्या एवैतेषु छन्दस्त चो भवन्तौति छन्दसामु हैतद्देवतमिति । तु शब्दः शशाव्यावृत्त्वर्थः : स पुरुषः न मन्येत, छन्दसा मुक्तदेवताकत्वे प्रमाण नास्तीति न शत। यथा एतेष गायत्रधादिच्छन्दःसु एतद्देवत्या एव अग्न्यादिदेवताका एव ऋचः प्रायेण सम्भवन्ति तथा छन्दसास (उ शब्दोऽप्यर्थ ) अन्यादिदेवताक ऋगाश्रयाणामपि छन्दसामेतद्द वर्त ह एता अग्न्यादिदेवता भवितुं युक्ताः खस्वित्यर्थः। इति श्रीदेवताध्यायाख्य पञ्चमे ब्राह्मणे द्वितीयः खण्डः ।।
For Private and Personal Use Only