SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir सटीक. जी. वि० ॥१६॥ ISISRA-STARRERNAGARRORS पढममि सए, जोयणदसगं अहोवरि मुत्तुं । अदसगेसु जाई, अणपन्नाई परिवसन्ति ।। १॥" ते स्विमे-" अणपनी १ पणपनी २ इसिवाई ३ भूइवाइए ४ चेव । कंदी य ५ महाकंदी ६ कोहंडे ७ चेव पयए य ८॥२॥" द्वयोरपि जात्योः श्रयणात् षोडश भेदा भवन्ति । एषामप्येकैकस्यां जातौ द्वौ द्वाविन्द्रौ । एवं त्रिंशदिन्द्रास्तेषु भवेयुरिति । आयुर्वर्णादि शास्त्रान्तरेभ्योऽवसेयमिति । इत्युक्तो व्यन्तरविभागः। अथ ज्योतिष्कस्वरूपं निरूप्यते-द्योतनं ज्योतिरोणादिकत्वात्तदेषामतीति (ब्रीह्यादिभ्यस्तौ) ७-२-५) इति इक प्रत्ययः इकारलोपे ज्योतिप्काः । ते पञ्चविधाः तद्यथा-चन्द्राः १ सूर्याः २ ग्रहमण्डलादयोऽष्टाशीतिसङ्ख्याः ३ अनुचन्द्र नक्षत्राण्यश्चिन्यादीन्यष्टाविंशतिः ४ अनुचन्द्रं तारकाः षट्षष्टि सहस्राः कोटाकोटयो नव शतानि कोटाकोटयः पञ्चसप्ततिकोटयोऽनुचन्द्रं ज्ञेयाश्चेति ५ । एपामयस्थितिस्वरूपं प्रस्तावयति । उक्तं च सङ्ग्रहिण्यां-'समभूयलाउ अट्ठहि, दसूणजोयणसएहि आरम्भ । उपरि दमुत्तरजोयण-सयम्मि चिट्ठति जोइसिया ॥१॥ तत्थ रखी दसजोयण, असीइ तदुवरि ससी य रिक्खेमु । अह भरणि साइ उवरिं, बर्हि मूलोभितरे अभिई ॥२॥ ताररविचंदरिख्खा, बुहसुक्काजीवमंगलंसणिया। सगसयनउ दस असीइ, चउ चउ कमसो तिया च उसु ॥३॥ एताः प्रकटार्थी एव । तथैते द्विप्रकाराश्चराः स्थिराश्चेति । तत्र मनुष्यलोकान्तर्वतिनश्वराः, तद्बहिस्तु स्थिराः । तेषां स्थिराणां मनुष्यलोकवर्तिभ्यो ज्योतिष्कभ्यो विमानान्यायामविष्कम्भाभ्यामुच्चत्वेन चार्धप्रमाणानि । विस १ सममूतलादष्टभिः दशं नैर्यो जनशतैराग्भ्य उपरि दशोत्तरयोजनशते तिष्ठन्ति ज्योतिकाः ॥१॥ तत्र र निर्दशसु योजनेषु अश'तो तदुपरि शशी च ऋक्षेषु अधो भरणिः स्वातिरुपरि बहिर्मूलमन्यन्तरेऽभिजित् ॥२॥ तारकारविचन्द्रनक्षत्राणि बुधशुक्रजीवमङ्गलशनैश्चराः शनानि नवत्यधिकानि दश अशीतिः चत्वारि च वारि क्रमशत्रिकाश्चतुर्प ।।३।। CRESCARRORAKAR ॥१६॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy