SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ज०टीका ॥१७॥ SCRECACAAAAAACA पट्पञ्चाशता नदीसहस्रः सह यान्ति जलनिधिमिति शेषः । तथा हरिकान्ता हरिच्छलिले हरिवर्ष नारिकता नरकान्ते पुना रम्यकं द्विधा विदधते । एवं महाविदेहव्यतिरिक्तेषु पदसु क्षेत्रेषु त्रीणि लक्षाणि द्विनवतिसहस्राणि ३९२००० नद्यो भवन्ति ॥२२॥ इदानीं महाविदेहनदीनां संख्यामाह कुरुमज्झे चउरासी, सहस्साई तह य विजयसोलससु । बत्तीसाण नईणं, चउदससहस्साई पत्तेयं ॥२३॥ कुरुत्ति । कुरुव इत्युत्तरकुरवः पदैकदेशेऽपि पदसमुदायोपचाराद् यथा भामा सत्यभामेति तेषां मध्ये विचाले चतुरशीतिसहस्राणि नद्यः । तथेति शब्दोविशेषोद्योतकः । चः पादपूरणे । विजयेषु प्राग्विदेहमध्यवर्तिषु पोडशमु द्विरष्टसङ्ख्यावच्छिन्नेषु द्वात्रिंशतो गङ्गासिन्धु प्रायाणं प्रत्येक चतुर्दशसहस्राणि भवन्ति । तथाहि एकस्मात् कच्छदेशविजयात् प्रत्येक चतुर्दशभिश्चतुर्दशभिःसहस्रैः सह द्वे नद्यो रक्ता रक्तवती नाम्न्यौ शीतायां प्रविशतः प्राक् सामस्त्येन तत्राष्टौ विंशति सहस्राणि नद्यो भवन्ति। एष एव क्रमः सर्वेषु । विजयेषु यथा पूर्व विदेहेषु विजया षोडश १६ प्रतिविजयं चाष्टाविंशति सहस्राणि नद्यः अपरविदेहमाश्रित्योक्तं च विजया वि य इक्केका अट्ठावीसाइ नइ सहस्सेहिं । आउरमाणसलिला अवरेणुदहिसमणुपत्ता ।। इति ततोऽष्टाविंशतेः सहस्राणां पोडशभिः गुणकारेजाताश्चतस्रो लक्षाः अष्टाचत्वारिंशत् सहस्राधिकाः ४४८०००नद्यः पुनः पूर्वोक्ताश्चतुरशीति सहस्रा उत्तरकुरुमध्यगा नद्य एतासां मध्ये प्रक्षिप्यन्ते, जातानि द्वात्रिंशत् सहस्राधिकानि पश्चलक्षाणि ५३२००० नदीनां तथाऽनेनैव पर्यायेण देवकुरुप्वपरमहाविदेहानां सम्बन्धिषु विजयेष्वपि एतावत्य एव ५३२००० BAISABAऊवार ॥१७॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy