SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir टीका ॥१०॥ कलन प्राग्विदेह ४ हरिन् ५ धृति ६ शीतोदा ७ ऽपरविदेह ८ रुचकाभिधानानि हिमवत्कूटसदृशानि ॥ निषधादुत्तरो वैडूर्यमयस्तिगिच्छिप्रतिच्छन्दः केसरिहृदमध्यो नीलवान् वर्षधरस्तत्र नक्कूटानि । तथाहि-सिद्धायतन १ नील २ प्राविदेह ३ शीता ४ कीर्ति ५ नारी ६ अपरविदेह ७ रम्यको ८ पदर्शन कूटा ९ ख्यानि निषधकूटमानानि । ततः केसरिहृदादक्षिणदिशि सैककलानि सप्तयोजनसहस्राणि चत्वारि शतान्येकविंशत्यधिकानि पर्वताधित्यकामुल्लङ्घथ स्वनामदैवत कुण्डमध्ये | कृत्यनीलो १ तरकुरु २ चन्द्ररवत ४ माल्यव ५ हृदान् विभिद्य भद्रशालसत्क चतुरशीति नदीसहस्रपरीतामाल्यवद् विदेह विजयद्वारच्छेदिनी पूर्वोदधिं गता सीता शेषं शीतोदावत् ॥ निषधनीलवंत वतरा(?)महाविदेहः लक्षं योजनानि तस्य मध्यदैध्य विष्कम्भस्तु निषधाद् द्विगुणः तन्मध्ये सहस्रयोजनावगाढो नवनवति योजनसहस्रोच्चः भूमितले दशसहस्रविस्तारः उपरि सहस्रयोजनायामः रत्नमध्यः स्वर्णमयो मेरुगिरिः तदुपत्यकायां पूर्वापरयोविंशति द्वाविंशति योजनसहस्रायाम उत्तरदक्षिणयोस्तु प्रत्येक साईयोजनशतद्वयविस्तारं नानावृक्षकलितं भद्रशालवनं तन्मध्ये मेरुपर्वतात् पञ्चाशत् पश्चाशत् योजनैर्हिमवत् सिद्धायतनप्रमाणानि चतुर्दिश्यानि चत्वारि सिद्धायतनानि तातैव विदिक्षु पञ्चाशत् पश्चाशयोजनायामास्तदर्द्धविष्कम्भा दशदश योजनावगाढाश्चतस्रश्चतस्रो वाप्यः । तन्नामानि यथा-पद्मा १ पद्मप्रभा २ कुभुदा ३ कुमुदप्रभा ४ उत्पलगुल्मा १ नलिनी २ उत्पला ३ उत्पलोज्ज्वला ४ ,गी १ भृङ्गनिभा २ अञ्जना ३ कज्जलप्रभा ४ श्रीकान्ता १ श्रीमहिता २ श्रीचन्द्रा ३ श्रीनिलया ४ पूर्वोत्तरक्रमादवगन्तव्याः तन्मध्ये प्रासादाः पञ्चशतयोजनोच्चास्तदर्द्ध विस्ताराः सिंहासनरुचिराश्चत्वारस्तेषु दाक्षिण्यात्यो सौधर्मेन्द्रस्य उदीच्यौ त्वीशानेन्द्रस्य शीता शीतोदयोनद्योः कूलद्वयेऽपि द्वौ द्वौ कूट माधASEASORRECTACTORar For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy