SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuni Gyanmandir 10 टीका ॥ ८॥ REGAAAAKAAR ४८००००० पमानां बाह्ये भवन्ति एवं सर्वाग्रेण एका कोटी विंशतिलक्षाणि पश्चाशत् सहस्राणि विंशत्यधिकमेकं शतं च I १२०५०१२० पाहूदे पद्मानि महापद्मादिषप्येषैव कमलानां संख्येति ॥१३॥ ___तस्मात् ह्रदात् पूर्वद्वारतोरणात् पश्चयोजनशतानि पूर्वस्यां पर्वतस्योपरिगङ्गावर्त्तकूटादावृत्य दक्षिणाभिमुखं पश्चयोजनशतानि त्रयोविंशानि साधिकान्यष्टकलायुतान्यतिक्रम्य द्विगव्यूतदीर्घात् मकरमुखाग्निमृत्य गंगाप्रपातकुण्डे निपतति । तच्च कुण्डे पष्टि योजनायाम विस्तारमुपरिष्टादधस्तु दशयोजनन्यूनं दशयोजनावगादं वज्रमयतलं त्रिद्वारतोरणं सोपानादियुतं तन्मध्ये गङ्गाद्वीपोऽष्टयोजनायामविष्कम्भो गव्यूतद्वयं जलादुपरिगतस्तन्मध्ये भवनं तत्र पीठिकाया गङ्गादेव्याः शय्येति ततो दक्षिणतोरणाद् विनिर्गत्य विजयादथपर्वतं जगतीं च विभिद्य चतुर्दश नदीसहस्रपरीता जलधि प्रविवेश गङ्गा तस्या ह्रदाद् : विनिर्गमे मकरमुखे कुण्डाद प्रवाहे च सक्रोशानि षटु योजनानि विस्तारः क्रोशार्द्धमुद्वेधः मुखप्रस्तारः प्रवाहाद दशगुणः । उक्तं च जो जीसे वित्थारो सलिलाए होइ आढवंतीए । सो दसहि पडिपुनो मुहवित्थारो मुणेयवो ॥ उद्वेधस्तु सर्वत्र प्रस्तारात् पश्चाशत्तमो भागः । यत उक्तम् जो जस्स उ वित्थारो सलिलाए होइ जंबूदीवम्मि । पन्नासाइमं भागं तस्सुवेई बियाणाहि ।। तथाऽस्या अपि द्वे अपि तटे वेदिका वनखण्डवती न चैतद् यादृच्छिकं । यदागमः-गंगा णं महानदी जाव उभओ पासे RSHABAR - ॥८ ॥ 5 For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy