SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ॥१८॥ PERSNEPAL ___टीका-तेउवाज इत्ति० तेजोवायोर्गमनं पृथिव्यादिनवपदेषु स्थावरविकलेन्द्रियतिर्यक्षु तेजोवायुजीवानामुपपातः स्यात् , सटीक. स्यादित्यध्याहारः। पृथिव्यादिनवपदसम्बन्धिनो (पु) जीवा (वेषु) (गच्छ) भवन्तीत्यर्थः। प्राकृतत्वात् द्विवचनं न स्यात् अव० एकवचन बहुवचनं च स्यात् , (तां), द्वयोस्तेजोवायवोर्गतिद्वारं कथितम् । अथ विकलानां गतिद्वारमाह-पुढवाइठाणेति. विकलेन्द्रियेषु पृथिव्यादिस्थान दशका जीवा यान्ति, स्थावर विकलेन्द्रियतिर्यग्मनुष्या गच्छन्ति इत्यर्थः । विकलानां गतिद्वारं व्याख्यातम् । अथ विकलानामागतिद्वारमाह-तेषु पृथिव्यादिस्थानदशकेषु विगलेति. द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियत्रिकं याति विकलेन्द्रियास्तेषु भवन्तीत्यर्थः, विकलानामागतिद्वारं विवणितम् ॥ ३८ ॥ ___ अथ गर्भजतिरश्वां गत्यागतिद्वारमाह| गमणागमणं गम्भय-तिरिआणं सयलजीवठाणेसु, । मब्वत्थ जंति मणुआ, तेऊवाऊहिं नो जंति ॥३९॥ (अव०) गर्भनतियंचो मृत्वा चतुर्विशतिदंडकेषु यांति । चतुर्विंशतिदंडकेभ्यश्चोत्पद्यते इति गर्भजतिर्यगगत्यागती । मनुजा मनुष्या सर्वत्र यांति । सर्वत्रेतिवचनबलात् चतुर्विंशतिदंडकजीवेषु कालक्षेत्रसंहननसद्भावे च सिद्धावपि यांति । आयांतश्च मनुजास्तेजोवायुवजितेभ्यो द्वाविंशतिदंडकेभ्यः समायोति । इति समर्थिते सविस्तरं गत्यागतिद्वारे । अथ चतुर्विशं वेदद्वारमाह।। ___टीका- गमणेति. सकलजीवस्थानेषु चतुर्विशतिदण्डकेषु गर्भनतिरश्वां गमनागमने-गत्यागती भवतः । अथ मनुष्याणां BI गतिमाह-सर्वत्र चतुर्विंशतिदण्डकेषु मनुष्या यान्ति गच्छन्ति । अथ मनुष्याणां गतिद्वारं प्रोच्यते-द्वाविंशतिदण्डकेभ्यो उद्धृ- MH ८ ॥१८॥ CREASURES For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy