SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथ सिद्धानां पंचदश भेदान् कथयति छ | जिण अजिण तित्थ तित्था, गिहि अन्न सलिंगथी नर नपुंसा । पत्तेय सयंबुद्धा, बुद्धबोहिय इक्कणिकाय ॥४३॥ जिण-इति तीर्थकराः संतो ये सिद्धाः ते तीर्थकर सिद्धाः। अतीर्थकर सिद्धाः सामान्यकेवलिनः । अतीर्थसिद्धाः भगवती मरुदेव्यादिवत् । स्वलिंगे रजोहरणादिरूपे व्यवस्थिताः संतो ये सिद्धास्ते स्वलिंग सिद्धाः। तदा अन्यलिंगे पारिव्राजकादिसंबंधिनि वल्कलचीर्यादिवत् द्रव्यलिंगेसिद्धाः ते अन्यलिंगसिद्धाः । यथा अन्यलिंगिनां भावतः सम्यक्त्वादिप्रतिपमानां केवलज्ञान प्रतिपद्यते तदान्यलिंगत्वं दृष्टव्यं अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यंति ज्ञानेन ततः साधुलिंगमेव प्रतिपद्यते । तथा स्त्रिया लिंग वेदः शरीर निवृत्तिवेदे सति सिद्धाभावात् तस्मिन् स्त्रीलिंगे वर्तमानाः संतो ये सिद्धाः प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिंग सिद्धाः। तथा पुरुषलिंगे शरीरनिवृचिरुपे व्यस्थिताः संतो ये सिद्धाः ते पुरुषलिंगसिद्धाः। तथा नपुंसकलिंगे वर्तमानाः संतो ये सिद्धास्ते नपुंसकलिंगसिद्धाः। गृहस्थाः संतो ये सिद्धास्ते गृहस्थंसिद्धा भरतादयः। प्रत्येक किंचिद् वृषभादिकं अनित्यतादिभावना कारणं वस्तु बुद्धा बुद्धवंतः परमार्थमिति प्रत्येकबुद्धाः संतो ये सिद्धाः ते प्रत्येकबुद्धाः । तथा एकैकसमये एकैकावसंतो ये सिद्धास्ते एकसिद्धाः। एकसमये ऋषभादिअष्टशतोत्तराःसेधनादनेकसिद्धाः । बुद्धा आचार्याः तै| धिता ये सिद्धाः ते बुद्धबोधित सिद्धाः । इति पंचदशभेदाः इति नवतत्वावचूरी समाप्ता। SAHESHEESEEAPER For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy