SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विंशती ॥१३६॥ लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् । पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥२॥" कुटुम्बन तन्मानितम् । शत्रुञ्जयगमनसामग्री निष्पन्ना । वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः मुत्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः। ततो नागडप्रधानगृहं मन्त्री खयमगात्। तेनऽऽसनादिभिः सत्कृत्य पृष्टो कार्यविशेष मन्त्री बभाषे-" वयं भवान्तरशुद्धाय विमलगिरिं प्रति प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यररक्षणीयाः क्लिष्टलोकात् । यतः गौर्जराणामिदं राज्यं वनराजात् प्रभृत्यपि । स्थापितं जैनमन्त्रीस्तु तद्वेषी नैव नन्दति ॥१॥ इति ज्ञातव्यम् । मन्त्रिनागडेनोक्तम्-"श्वेताम्बरान भक्त्या गौरवयिष्यामि । चिन्ता एषा न कार्या। खस्त्यस्तु वः।" इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । अङ्केवालिआग्राम यावत्पाप । तत्र शरीरं बाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाना सर्व | शृणोति, श्रद्दधाति च । अनशनं प्रतिपद्य यामे मते स्वयं भणति न कृतं सुकृतं किश्चित् , सतां स्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥१॥ यन्मयोपार्जितं पुण्यं जिनशासनसेवया। जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥२॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy