SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्ध चतुर्विशति ॥१३२॥ श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्तिश्रुतेः, प्रोताना भवदीयदर्शनविधावस्माकमुत्कं मनः। श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकायस्रम्भणी, दाक्षिण्यैकनिधानकवलमियं दृष्टिः समुत्कण्ठते॥१॥" इत्याद्याः संकथाः प्रपथिरे । प्रासादबिम्बप्रतिष्टोत्सवाः संवृत्ताः। श्रीवस्तुपालेन एकदा चैत्यस्य दूषणभूषणानि पृष्टो यशोवीरः प्रोचे-“देव ! शोभनदेवः सूत्रधारः शोभनः। ततोऽपि न युक्तं एतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गलीमूर्वीकृत्य वर्तमाना घटिता । स तु कर्मकर एव द्रव्यलोलुपः। अत्र तव मातुर्मूर्तिर्विलोक्यते । येन दाता दुर्लभः । शतेषु जायते शूरः सहस्रेषु च पण्डितः वक्ता शतसहस्रेषु दाता भवति या न वा ॥१॥ इत्यादि किमुच्यते । प्रासादः परमतमः । परं दोषा अपि सन्ति । प्रासादापेक्षया सोपानानि ह्रस्वानि ? स्तम्भे विम्बान्याशातनाभाजनं स्युः २ द्वारप्रदेशे व्याघ्ररूपाणि पूजाइल्पत्याय स्युः ३ जिनपृष्टं पूर्वजारोपणा त्पाश्चात्यानामृद्धिनाशो भविता ४ आकाशे जैनमुनिमूर्तिरोपणाचत्परं दर्शनपूजाऽल्पत्याप ५ मूहलाकृष्णा न मङ्गलाय ६ भारपदाः द्वादशहस्तप्रलम्बाः कालेन स कोऽप्येवंविधो न भविष्यति यः धिनाश ईदशः प्रक्षेपयिष्यति ॥” इत्यादि श्रुत्वा सत्यं मत्वा न चुकोप कोऽपि । भवितव्यतां चाप्रतिकारां निश्चिक्ये विवि ॥ १३२ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy