________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पार्वे नीतः। तया लानादि कारितः । रात्रौ तद्गृह एव स्थितः । तया स्वपत्या उक्तम्-"मम विक्रमादित्यो भर्ता भूयात् , किं वा यो मां चतुर्भिः शब्दैर्जागरयति।" इत्युक्त्वा सुप्ता । तेन चिन्तितम्-"किं चतुर्भिरपि शब्दैन जागर्ति । तर्हि एनामहमेव जागरयिष्यामि।" चत्वारः शब्दाः कृताः यदा न जागर्ति तदापादाङ्गष्टश्चम्पितः। तया पादेनाहतः यत्र विक्रमादित्यः सुप्तोऽस्ति तत्र पतितः।राज्ञा पृष्टम्-"किमिदं ?।" तेन सर्वोऽपि वृत्तान्तः प्रोक्तः। ततो राजाऽग्निसंज्ञं वेतालमारुह्य तत्र गतः । वेताल प्रच्छन्नो जातः। राजा दासीभिस्तत्र नीतः। तया भक्तिः कृता। तद्रूपदर्शनात्सरागा जाता। परं शयानया प्रतिज्ञा कृता । तथैवोक्तम् । राज्ञा दीपस्थितो वेताल उक्त:-" भोः प्रदीपिकामपि कथां कथय ।" स वक्तुमारेभे। “कश्चिद्विप्रः। तस्य पुत्री। सा चतुर्णा वराणां दत्ता पृथक्पृथग्ग्रामे । चत्वारोऽप्यागताः । विवादो जातः । तया महान्तमनर्थ दृष्ट्वा काष्टभक्षणं कृतम् । स्नेहादेकेन वरेणापि चितामध्ये झम्पापितम् । एकोऽस्थीनि गृहीत्वा गङ्गायां गतः । एकस्तत्रोटजं कृत्वा स्थितो भस्मरक्षार्थम् । एको देशान्तरं गतः। भ्रमता च तेन सञ्जीवनी विद्या शिक्षिता । पुनरपि तत्रागतः। अपरेऽप्यागताः । सा जीवापिता । पुनर्विवादो जातः। तर्हि चतुर्णा मध्ये कस्य सा पत्नी?राज्ञोक्तम्-"अहं न वच्मि । त्वमेव ब्रूहि ।" स आह-"यश्चिताया सहोत्थितः
For Private And Personal