________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|नतः पूर्वेभ्य उद्धृत्य ' उवमगहरं पामम ' इत्यादि स्तवनं गाथापनकमयं संदरभं गुरुभिः, पठितं च तल्लाकः, सद्य शान्तिं गताःलेशाः । अद्यापि कष्टापहारार्थिभिस्तत्पश्यमानमास्ते, अचिन्त्यचिन्तामणिप्रनिमं च तत् । श्रीभद्रबाहुनां विद्योपजीवी चतुर्दशपूर्वी श्रीस्थूलभद्रः परमतान्यचुचूर्णविति ।
॥ श्रीभद्रबाहुवराहप्रबन्धः प्रथमः ।।
अथार्यनन्दिलप्रवन्धःपद्मिनीखण्डपत्तने पापभनामा राजा । तस्य भार्या पद्मावती । तस्मिन पुरे पद्मदत्तनामा श्रेष्ठी वमति । तस्य कान्ता पायशानामा । तयोः सुप्तः पद्मनामाऽभूत् । वरदत्तेन सार्थवाहेन स्वकीया वैरोट्या नाम पुत्री तस्य दत्ता । सतां व्यवायत् ।
अन्यदा वरदत्तो वैरोख्याजनकः मपरिवारो देशान्तरं गच्छन् वनदवेन दग्धः । वैरोव्यां श्वश्रः शुभ्रष्यमाणाऽपि निपितृकां भणित्यापमानयति । यतः
"रूप रहो धनं नेजः मौभाग्यं प्रनविष्णुना । प्रभावात्पैतृकादेव नारीणां जायते ध्वम् ॥१॥"
For Private And Personal