________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विशति
प्रबन्धः
अथ श्वेताम्यरान्निन्दति-"किममी वराकाः काका विदन्ति ? मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति, क्षपयन्तु।” तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेई । धिगिदमस्माकं जीवितम् । येन गुर्ववज्ञां सहामहे । किं कुर्मः ? अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते । भवतु । तथापि भद्रबाहुमायामस्तावत् । इति संमन्त्र्य तथैव चक्षुः । आगताः श्रीभद्रबाहवः ।। कारितः श्रावकैः सस्पर्द्धप्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारमानास्वादयामासुः सभ्याः । भद्रबाबागमे वराहो बाद मम्लौ । तथापि तेभ्यो नापकर्तुमशकदसौ। । अत्रान्तरे वराहमिहरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति स्म । लोकाच पूजामाप्नोति स्म । 'पुत्रस्य वर्षशतमायुः' इति तेन नरेन्द्रादिलोकाग्रसभासमक्षं प्रख्यापितम् । गृहे उत्सवोदयस्तस्य । एकदा सदसि वराहः प्राह स्म-"अहो ! सहोदरोऽपि भद्रबाहुमें पुत्रजन्मोत्सवे नागात् , इति बाह्या एते" एतदाकर्ण्य श्रावकैर्भद्रबाहुर्विज्ञप्तः । एवं एवं असौ वदन्नास्ते। गम्यतां भवद्भिरेकदा तद्गृहम् । मावृधन्मुधा क्रोधः। भद्रबाहुनाऽऽदिष्टम्-"द्वौ क्लेशो कथं कारयध्वे ? अयं बालः सप्तमे दिने निशीथे बिडालिकया घानिष्यते। तस्मिन्मने शोकविमर्जनायापि गन्तव्यमेव तावत् ।" श्रावकैरूचे-" तेन विप्रेणोपराजमर्भस्य समाशतपायुरुक्तम् । भवद्भिः पुनरिदमादिश्यते । किमेतत् ? " |
-
-----
-
-
||३॥
For Private And Personal