SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः } चिकित्सितस्थानम् । चन्दनं पद्मकोशीर - शिरीषाः सिन्धुवारकाः । चीरशुक्ला नतं कुष्ठ- सारिवोदीच्य पाटलाः ॥ शेलुस्वरसपिष्ठोऽयं लूतानां सार्वकामिकः । यथायोगं प्रयोक्तव्यः समीक्ष्यालेपनादिषु ॥ मधूकं मधुकं कुष्ठं सारिवोदीच्यपाटलाः । सनिम्बसारिवाचौद्र पानं लूताविषापहम् ॥ कुसुम्भपुष्पं गोदन्तः स्वर्णक्षीरी कपोतविट् । दन्ती त्रिवृत् सैन्धवैले कर्णिकापातनं तयोः ॥ कटभ्यर्जुनशरीष शेलुचीरद्रु मत्वचः । कषायकलकचूर्णाः स्युः कोटलूतावणापहाः ॥ ५३ ॥ त्वचञ्च नागरचैव समांशं श्लक्ष्णपेषितम् । पेयमुष्णाम्बुना सव्वं मूषिकाणां विषापहम् ॥ कुटजस्य फलं पिष्टं तगरं जालमालिनी । तिक्तेक्ष्वाकुश्च योगोऽयं पानप्रधमनादिभिः ॥ For Private and Personal Use Only ३२२३ गङ्गाधरः - चन्दनमित्यादि । क्षीरशुक्ला क्षीरविदारी शुक्लनिय्यांस भूमिकुष्माण्डा । चन्दनादिपाटलान्तं समं शेलुखर से चालित्रफल स्वरसेपिष्टपपदो लतानां विषे सार्वकार्मिकः पाननस्याञ्जनालेपादिषु सकें कर्म्म हितस्तेषुः लेपनादिषु यथायोगं प्रयोज्यः । मधुकमित्यादिः । सरियाम् अनन्तमूलं श्यामलता च । सारिवान्तं जले पिष्ट्वा गोलयित्वा मधु मिश्रा पानं लताविषापहम् । कुसुम्भपुष्पमित्यादि । कुसुम्मपुष्पादीनि एतानि पिष्ट्रा दंशे: लेपात् तयोः कीटळूतयोः कर्णिकाया आलस्य दंशस्त्राने वि स्थितस्यः पातमः स्यात् । कटभीत्यादि । कटम्यादीनां वचः कषायादिविधिना कीटकशापः स्युः ॥ ५३ ॥ गङ्गाधर - त्वचमित्यादि । त्वचं गुरुत्वचम् । कुटजस्येत्यादि । जालमालिनी चक्रपाणि: - श्रीरशुक्ला विदारी । कर्णिकापातनं तयोरिति । कीटलता दंश या कर्मिकाः
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy