________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४२
चरक-संहिता। [विसर्पचिकित्सितम् प्रपौण्डरोकं ह्रीबेरं दा/त्वगभयं बलाम् । पृथगालेपनं दद्याद् द्वन्द्वशः सर्वशाऽपि वा ॥ प्रदेहाः सर्व एवैते देयाः खल्पघृतप्लुताः। वातपित्तोल्बणे ये तु प्रदेहास्ते घृताधिकाः॥ ३४ ॥ घृतेन शतधौतेन प्रदिह्यात् केवलेन वा। घृतमण्डेन शीतेन पयसा मधुकाम्बुना ॥ पञ्चवल्ककषायेण सेचयेच्छीतलेन वा। वातापित्तवहुलं वीसपं वहुशः पृथक् ।। सेचना ये प्रदेहास्तै त एव घृतसाधनाः । तच्चर्णयोगा वीसर्प-वणानामवचूर्णनाः॥ दूर्वावरससंसिद्धं घृतं स्याव्रणरोपणम् ।
दार्चीत्वङ्मधकं लोध्र केशरश्चावचूर्णितम् ।। एषां पृथक् पृथगेकश आलेपनं द्वन्द्वशो वैषामन्यतमयोयोरालेपनं सव्वशोऽपि वालेपनं दद्यात्। यथा देयं तदाह-प्रदेहा इत्यादि। त्रिफलादय एतदन्ताः सर्च एव प्रदेहाः कफे स्वल्पघृतप्लुता देयाः। ये प्रदेहा वातपित्तोल्बणे विहितास्ते घृताधिका देयाः ॥३४॥ __गङ्गाधरः-घृतेनेत्यादि। वातरक्तपित्तोल्वणविसपं शतधोतघृतेन केवलेन प्रदिह्यात् । घृतमण्डशीतपयःप्रभृतिभिः सेचयेत् पृथगेतानि चखारि सेच नानि। संचना इत्यादि। ये ये सेचना योगास्ते प्रदेहास्त एव घृतसाधनाः। तैघृतानि साध्यानि। तचूर्णयोगास्तेषां चूणयोगा विसर्पवणानामवचूर्णना भवन्ति । दूव्वेत्यादि । दस्विरसे चतुर्गुणे कल्कहीनं पचेद घृतम् । दार्ची व्यस्तसमस्त पोगः। सर्वएवेत्यत्र एते इति कफविहिताः प्रदेहाः। वातपित्तोल्बण इत्यत यद्यपि साक्षात् प्रदेहा न विहिताः तथापि इहैवान रक्तपित्तोल्बणे विहितास्तत्रैव द्रव्यगुणतो वातहरद्रव्यकृताधिकाः अधिकसर्पिर्युताः वाते कर्त्तव्या इति ज्ञेयम् ॥ ३३ ॥३४॥
चक्रपाणिः-घृतमण्डो घृतसन्तानिकः । पञ्चवल्कं तन्त्रान्तरे उक्तम्-'न्यत्रोघोदुम्बराश्वत्थ-प्लक्षबेतसवल्कलैः। सवैरेकससंयुक्तैः पञ्चवल्कलमुच्यते'। प्रदेहार्थद्रव्याण्येव परिपञ्चने घृतसाधने
For Private and Personal Use Only