SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९श अध्यायः] चिकित्सितस्थानम् । ३०७६ दोषाः सन्निचिता यस्य विदग्धाहारमूर्च्छिताः। अतीसाराय कल्पन्ते भूयस्तान संप्रवर्त्तयेत् ॥ न तु संग्रहणं देयं पूर्वमामातिसारिणे । दोषा ह्यादौ बध्यमाना जनयन्त्यामयान् बहून् ॥ शोथपाण्डामयप्लीह-कुष्ठगुल्मोदरज्वरान् । दण्डकालसकाध्मान-ग्रहण्योंगदांस्तथा ॥ १५ ॥ लक्षणवचनेनैव ते जायन्ते तत्र न द्वन्द्वनाः सन्निपातजा वा पृथगुच्यन्ते। तस्मादिह द्वन्द्वजेषु दोषकम्मै विरोधिकाणि न भवन्तीत्यतो द्वन्द्वजा नोक्ताः । सन्निपातजेषु दोषकर्माविरुद्वकर्माणि भवन्तीति पृथगुक्तः सन्निपातजोऽतिसारः । इत्येवं सर्वत्र बोध्यम् । उपसंहरति-इत्युक्ता इत्यादि। साध्शना. मतीसाराणाम् ॥१४॥ गङ्गाधरः-दोषा इत्यादि। यस्य नरस्य सन्निचिता दोषा विदग्धाहारमूर्च्छिताः कुपिता अतिसाराय कल्पन्ते, तान् विदग्धाहारमूर्छितान् दोषान् भूय एव प्रवर्तयेत् स्वत एव यत् प्रवर्तन्ते तन्न संगृह्णीयात्। तदाहन खित्यादि। आमातिसारिणे पूर्व न संग्रहणं स्तम्भनमौषधं देयम् । कस्मात् ? दोषा हीत्यादि। हि यस्मात् आदौ खल्वामावस्थायां स्थिताः शेषदोषा बध्ययानाः कृतबन्धा बहूनामयान जनयन्ति। यांस्तानाहशोथेत्यादि ॥१५ तेन शोकानलजो वायुः वाष्पोषमणा च पित्तकफाविति तत्र कारणत्वन दर्शितो। अत एवं च तस्यासाध्यत्वं तत्रोक्तम्, अवापि च त्रिदोषजे शोकोऽपि कारणत्वेनोक्तः। सुश्रते अजीर्णात् प्रहता इत्यादिनाजीर्णजः पृथगुक्तः। तस्य इह उक्तत्रिदोषजे अनुबन्धो व्यक्त एव। यत् तत्रैव दोषा इति बहुवचनेन अवाजीर्णस्य विदोषजत्वमुक्तम् इहापि च व्यापन्नेऽग्नावित्यनेन अग्निमान्द्यजनिताजीण सिदोषजातिसारे कारणमेव, तेन सुश्रतोक्तसर्वातिसाराविरोधोऽख ज्ञेयः ॥ १४ ॥ चक्रपाणिः-दोषाः सन्निचिता इत्यादिना चिकित्सामाह। विदग्धशब्देनाताविपक्काहारवाधिना चतुर्विधमप्यामं विदग्धं विष्टब्धं रसशेषञ्चाजीर्ण गृह्यते। सम्प्रवर्तयेदित्यनेन स्वयं प्रवर्त्तमानस्य दोषस्य अपेक्षया प्रवर्तनम् । तथा स्तोकं वहत् विरेचनयोगात् प्रवर्तयेत् । यद वक्ष्यति "कृच्छ् वा वहतां दद्यात् अभयां सम्प्रवर्त्तिनोम्" इति।" "न तु संग्रहगं पूर्व देयमामातिसारिणे”. इत्यत्र पूर्वमिति विशेषणेन उत्तरकालमामातीसारे संग्रहणं दर्शयति । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy