________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६०
चरक-संहिता। [ श्वयथुचिकित्सितम् पयश्च मूर्छारतिदाहर्षिते विशोधनीये तु समूत्रमिष्यते । कफात्थितं क्षारकटूष्णसंयुतः समूत्रतक्रासक्युक्तिभिर्जयेत् ॥१४॥
ग्राम्याब्जानूपं छ पिशितलवणं शुष्कशाक नवान्नं गौड़ पिष्टान्न दधि सकुशरं विज्जलं मद्यमम्लम् । धाना वल्लूरं समशनमथो गुवसात्म्यं विदाहि
खप्नञ्चारात्रौ श्वयथगदवान् वज्जयेन्मथुनञ्च ॥ १५ ॥ सतिक्तकं घृतं प्रकल्पयेत् । तत्र पित्तानिलजे शोथे मूर्छारतिदाहतर्षिते पयश्च प्रकल्पयेत्। मूर्छारतिदाहतर्षिते शोधनीये शोथिनि समूत्रं पय इष्यते । कफोत्थितं शोथं क्षारकटूष्णसंयुतैः कफहरैः द्रव्यजेयेत् । समूत्रैस्तक्रयोगः समूत्ररासवयोगैश्च जयेत्। युक्तियोगः ॥ १४ ॥
गङ्गाधरः-शोफस्य निदानवजनमाह-ग्राम्येत्यादि। ग्राम्याब्जानूपं पिशितं छागमेषमांसं ग्राम्यं मत्स्यकूर्मादिमांसमाज महिषवराहादि मांसमानूपम्। लवणश्च क्षारमृदं पक्त्वा यल्लवणं साध्यते तदग्राम्यं लवणम्, पांशुसामुद्रसैन्धवादिलवणमाब्जं शाम्भरीप्रभृति लवणमानूपम्। नवान्नं नूतनधान्यान्नं गौड़ गुड़विकृतं शर्करादिद्रव्यं कृशरा तिलपिष्टं विज्जलं पिच्छिलद्रव्यं कच्चाादिद्रव्यं मद्यस्याम्लत्वेऽपि पृथगभिधानं विशेषेण वजनार्थम् । अम्लं जम्बीरादिकं धाना भृष्टयवः वल्लरं शुष्कमांसं समशनं वक्ष्यते ग्रहणीरोगचिकित्सिते। पथ्यापथ्यमिहैकत्र भुक्तं समशनं मतम् इति । अथो गुरुभोजनमसात्म्यमशनं विदाहि चाशनम्। अरात्रौ दिवास्वप्नं मैथुनञ्च श्वयशुगदवान् वर्जयेत् ॥१५॥ साधितं घृतम् । पित्तानिलज इति वातपित्तजद्वन्द्वे । मूर्छादय इह संजाता यस्य तस्मिन् मूरितिदाहप्तर्षिते । विशोधनीय इति मूर्छायुक्त एव विशोधनीयः। समूतमिति मूलसमभागम् ॥ १४ ॥
चक्रपाणिः--(वात्य दिना निदानदेव प्राप्तनिषेधापि महात्ययावहकत्वादत्यर्थनिषेधोपदर्शनार्थमाह 1) गौमिति गुरूधिकारं तस्य विकारे आधिवयम् । धाना अङ्कुरितभृष्टयवाः । चालू शुष्कमांसम् । समशनं पथ्यापथ्ययोरेकन भोजनम् ॥ १५॥ * ग्राम्यानूपं पिशितलवणं शुषशाकं नवान्नं गौड़ पिष्ट दधि तिलकृतं विजलं मधमलम् ।
धाना वल्लूरमशनमथो गुध्वंसात्म्यं विदाहि स्वप्नं रात्रौ श्वयथगवान् बर्जयेन्मेर नञ्च ॥ इति चक्रसम्मतः पाठः।
For Private and Personal Use Only