________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितस्थानस्य सूचीपत्रम् ।
विषयाः
पृष्ठे पडतो अपत्यकरं घृतम्
२३८२ वृष्यगुड़िका
२३८२६ वृष्या लप्सिका
२३८३ अनुक्तवृष्याणां संग्रहः २३८३ शुक्रप्रकाशप्रकार:
२३८४ बालवृद्धयोमैथुने दोषः २३८५ शुक्रक्षयकारणम्
२३८५ मैथुनशत्तयभावे हेतुः १२३८६ शुक्रस्य स्थाननिर्णयः प्रसेकहेतुश्च २३८६ अपत्यजननशुक्रस्य लक्षणम्
२३८७ काजीकरणलक्षणम् २३८८ अध्यायपादस्याध्यायस्यचोप
संहारः २३९०
विषयाः
पृष्ठ पछतौ हणी गुडिका
२३५३ वाजीकरणं घृतम्
२३५५ वाजीकरणपिण्डरसाः २३५६ वृष्यरसाः
२३५७ वृष्यमांसम्
२३५८ वाजोकरणादौ शुद्धेरावश्यकता २३५९ अध्यायपादोपसंहारः २३५९ भासितलीरीयवाजीकरणपादः २३६१ षष्टिकादिगुड़िका
२३६५ वृष्यपूपलिकायोगः
२३६३ अपत्यकरः स्वरसः
२३६३ वृष्यक्षीरम्
२३६४ वृष्यं घृतम्
२३६५ वृष्यदध्यादि
२३६५ वृष्यदुग्धादि
२३६६ नक्राण्डपाकः भनुतवाजीकरणानां संग्रहः । २३६६ अध्यायपादोपसंहारः २३६६ माषपर्णभृतीयवाजीकरणपादः २३६८ वृष्यकेवलक्षीरप्रयोगः २१६८ वृष्यक्षीरप्रयोगः
२३६९ घृष्ययोगाः
२३६९ वाजीकरण वयस्यानामुपयोगिता २३७३ प्रशस्तवाजीकरणानि
२३७४ अध्यायपादोपसंहारः
२३७५ पुमान् जातबलादिकवाजी
करणपादः २३७६ वाजीकरणस्य पूर्वकृत्यम् वृष्या मांसगुड़िका
२३७८ वृष्यमाहिषरसः
२३७९ वृष्यघृततलितमत्स्यमांसी २३७९ गर्भाधानको योगः
२३८० वृष्यौ पूपलिकायोगी २३८० वृष्या माषादिपूपलिकाः
२३८१ वृष्ययोगः
२३८१
तृतीयोऽध्यायः। ज्वरचिकित्सताध्यायः २३९१ . पुनर्वसुसमीपे अग्निवेशस्य
प्रश्नावली २३९१ रोगशब्दस्य पर्यायाः २३९३ ज्वरस्य प्रकृतिः
२३९४ ज्वरशब्दस्य पर्यायाः
२३९. ज्वरस्य प्रवृत्तिः
२३९६ ज्वरस्य प्रभावः
२३९९ तस्य पूर्वरूपम्
२४०० ज्वराधिष्ठानम्
२४०० ज्वरस्य लक्षणम्
२४०१ ज्वरस्य भेदाः
२४.२ शारीरमानसज्वरयोर्लक्षणानि २४०३ सौम्याग्नेययो+रयोर्विवरगम् २४०५ अन्तर्वाह्यवेगज्वरयोलक्षणानि २४०६ प्राकृतवैकृतज्वरविवरणम् २४०७ साध्यज्वरलक्षणम्
२४११ असाध्यज्वरलक्षणम्
२४१४ सन्ततज्वरविवरणम्
२४१७ सततकज्वरविवरणम्
२४२२
For Private and Personal Use Only