________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
सिद्धिस्थानस्य सूचीपत्रम् ।
विषयाः पृष्ठे पक्तौ । विषयाः
पृष्ठे पडतो अपरो पञ्चप्रमृतिको वस्तिः ३७३७ ५ तेषां चिकितया
३७६. आवस्थिकी क्रिया ३७३८ १ उत्तरवस्तिप्रकारः
३७६१ आमादिषष्णां त्रिंशद भेदाः ३७३९ १ उत्तरवस्तिदानविधिः तेषामुपद्वाः ३७३९ स्त्रीणामुत्तरवस्तिविधिः
३७६३ यथोक्तातीसारेषु चिकित्सा ३७४० उत्तरवस्त्यर्हस्वीरोगाणां निशः ३७६३ संसर्ग चिकित्सा ३७४० पुष्पखप्रमाणम्
३७६४ आमादिमिलितसंसर्गे कार्यम् ३७४१ उत्तरवस्तिदानक्रमः
३७६४ निरामाणां शकृदादीनांप्रतीकारः ३७४२ शङ्खकस्य निदानलक्षणे सर्वातीसारसाधारणभेषजानि ३७४२
चिकित्सा च ३७६४ मवारिष्टाः
अञवभेदकस्य निदानलक्षणे अध्यायोपसंहारः .. ३७४५ २
चिकित्सा च ३७६५
सूर्यावर्तस्य सनिदानलक्षण नवमोऽध्यायः।
चिकित्सा च ३७६६ . तिमोयसिद्धिनामाध्यायः ३७४७ अनन्त वातस्य सनिदानलक्षण त्रिमर्मणां निर्देशः ३७४८
चिकित्सा च ३७६८१ अभिहतहच्छिरोवस्तीनां
शिरःकम्पस्य निदानलक्षणे लक्षणानि ३७५०
चिकित्सा च ३७६८६ तेषां चिकित्सासूत्रम् ३७५० नस्तःकर्मणो भेदाः मर्मणां पालनविधिः ३७५३ ४ रोगभेदे नस्तःकर्मभेदः अपतन्त्रकस्य सनिदानसम्प्राप्ति
नस्त:कर्मविधिः
३७७१ ३ लक्षणम्
नस्यदानानन्तरविधिः ३७७२ अपतानकस्य लक्षणम्
३७५४ प्रध्मापन प्रकार:
३७७२ तयोचिकित्सा
३७५४ अवस्थाभेदेन चिकित्सा ३७७३ ३ तन्द्राया निदानलक्षणे
नावनविधिः
३७७४ तस्याश्चिकित्सा
अध्यायोपसंहारः
३७७५ भूकसादस्य निदानलक्षण चिकित्सा च ३७५७ ९
दशमोऽध्यायः। मूखजठरस्य निदानलक्षण
वस्तिसिद्धिनामाध्यायः ३७७६ चिकित्सा च ३७५७ बालवृद्धयोरास्थापनस्य प्रशस्तता ३७७७ ३ मूखकृच्छस्य निदानलक्षणे ३७५७ ७ येष्वास्थापनः प्रशस्तः ३७७७७ भूतसङ्ग-मूखक्षय-मूत्रातीत
विशोधनीयव्याधिष वस्तिविधिः ३७७८ १ मूताष्ठीला-वातवस्त्युष्णवात
विशोधनीयवस्तेरयोग्यानां निर्देशः ३७७८ ३ बातकुण्डलिका-रक्तप्रन्थि-विड्
कार्यविशेषापेक्षया वस्तीनां विघात-वस्तिकुण्डलानां
संस्कारविशेषः ३७७८ निदान-लक्षणानि ३७५७ ९ । वातपित्तकफरोगिणां त्रिका वस्तयः ३७८०१
cww
३७७०
For Private and Personal Use Only